________________
(२१.)
दीपेवुद्धयोश्च समुद्रयोज्योतिष्कास्ते मेरुप्रदक्षिणा नित्यगतयानान्ये इति विषयावधारणार्थ नलोकग्रहणं क्रियते । अर्थ-जे ढाईद्वीपमैं पर दोय समुद्रनिमें ज्योतिषीहै ते मेरुपदक्षिणारूप नित्यगतिमान है। अन्य स्थानमैं गतिमान नहीं है । ऐसा विषयका अवधारणकै अर्थ नृलोक पदको ग्रहण करिए है ॥४॥
वार्तिक -गतिकारणाभावादयुक्तिरितिचेन गतिरताभियोग्य देववहनात् ॥५॥ टीका-स्यान्मतमिह लोके भावानां गतिः कारणवती हटा न च ज्योतिष्कविमानानां गतः कारणमस्तिततस्तदयुक्ति रितितन्न किं कारणं गतिरताभियोग्यदेवाहनात् । गतिरताडि आभियोग्य देवा वहन्तीत्युक्तं पुरस्तात् ॥ अर्थ- प्रश्न-यालोक विपदार्थनिकी गति कारणमानदेखी अर ज्योतिषीनिके विमाननिगतिको कारण नहीं है ताते गति विक्षेपण अयुक्ति है। उत्तर-सो नहीं है । प्रश्न–कहा कारण । उत्तर-गतिमैं है रति जिनकै ऐसे आभियोग्यदेवनिका धाग्णपणाते । निश्चय करि गतिमैं रतिमान भाभियोग्यदेव धारण कर है। ऐसे पूर्व कहयो
वार्तिक-कर्मफलविचित्रमाराच ॥६॥ टीका-कर्मणां हि फलं वैचित्र्येण पच्यते ततस्तेषां गतिपरिणतिमुखेनैव कर्मफलमवचोद्धव्यं । एकादशभिर्योजनशतैरेकर्विशेमरुमप्राप्य ज्योतिका प्रदक्षिणाश्चरंति । तत्र जबूद्वीपे द्वौसयों द्वौचंद्रमसौ षट् पंचाशन्नक्षत्राणि षट् सप्तत्यधिक ग्रहशत एक कोटीकोटिशतसहस्त्रं त्रयस्त्रिंशत्कोटीकोटिसहसाणि नवकोटीकोटिशतानि पंचाशच्च कोटीकोट्यस्तारकाणां । लवणोदे चत्वारः सूर्याश्वधारश्चंद्राः नक्षत्राणां शतं द्वादश ग्रहाणां त्रीणिशतानि द्वापंचाशानि द्वे कोटीकोटिशनसले सप्तषष्ठिः कोटीकोटि सहस्राणि नव च कोटीकोटिशतानि तारकाणां भातकीखण्डे द्वादशसूर्याः । द्वादशचंद्राः। नक्षाणां त्रीणि शतानि षड्विशानि ग्रहाणां सहसं षट्पंचाच