________________
SAMDAS
AD
ज्योतिषवासी देवताओंके
वर्णन. FDSHRIEEEEG श्रीमत्पूज्यपाद विरचित
सर्वार्थसिद्धि चतुर्थाऽध्याय. ॥ ज्योतिप्काः मूर्याचन्द्रमसो ग्रहनक्षत्रप्रकीर्णकतारकाश्च ॥ १२ ॥
(श्रीमदुभास्वा मिहन ) टीका-ज्योतिरस्त्रमानवादेषां पंचानामपि ज्योतिष्का इति सामान्यसंज्ञा अन्वर्था । सयर्यादयस्तद्विशेषमज्ञा नामकर्मोदयप्रत्ययाः॥ सूर्याचद्रमसाविति पृथग्ग्रहणं प्राधान्यख्यापनार्थ ॥ किंकृतं पुन: प्राधान्यं ? प्रभावादिकृतं ॥ क पुनस्तेपामावासा इत्यत्रोच्यते -अस्मात्समानभूमिभागादृसप्तयोजनशतानि नवत्युत्तराणि ७९. उत्पत्य सर्वज्योतिषामधोभागविन्यस्तास्तारकाचरति । ततो दशयो- . जनान्युत्पत्य चंद्रमसो भ्रमन्ति । ततश्चत्वारि योजनान्युत्पत्य बुधाः । ततस्त्रीणि योजनान्युत्पत्य शुकाः । स्त्रीणि योजनान्युत्पत्य वृहस्पतयः नतस्त्रीणि योजनान्युत्पत्यांगारकाः । ततस्त्रीणि योजनान्युत्पन्य गर्नश्चगश्वरन्ति । माप ज्योतिर्गणगोचरो नमोऽवकाशो दशाधियोजनशतबहलस्तिर्यगगख्यातद्वीपसमुद्रप्रमाणो घनोदधिपयन्तः । उक्तच--
णउदुत्तरसत्तमयादयसीदीचदुदुगतिगचउकं ॥ तारारविससिरिस्खाहमग्गवगुरुअंगिरारसणी ॥१॥
पंडित जयचन्द्रजीकृत हिंदी वचनिकाअर्थात् इन पांचहीकी ज्योतिष्क ऐसी सामान्यसंज्ञा ज्योतिः