________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० १ पा० १ सू० २
1
उत्तरत्र त्वेकदेशाद्व्यवायोऽधिकार इति । वक्ष्यति - "सस्थानक्रियं स्वम् [१|१| २] इति । एतच्च वस्तुना साधर्म्य - वैधर्म्यात्मकेऽनेकान्ते सत्युपपद्यते । तथा हि काराकारयोः ह्रस्वदीर्घकालभेदेन वैधर्म्येऽपि तुल्यस्थान करणत्वेन साधर्म्यमस्तीति स्वसज्ञाव्यवहारः सिध्यति । यदि हि साधर्म्यमेव स्यात्; तदास्तित्वेनेवान्यैरपि धर्मैः साधर्म्ये सर्वमेकं प्रसज्येत । यदि च वैधर्म्यमेव तदा कस्यचिदस्तित्वमपरस्य नास्तित्वमन्यस्य चान्यत् स्यात् । "धु मृत्" [१|१| ५ ] इति श्रन्वयव्यतिरेकाभ्यामर्थवच्छब्दरूपं मृत्सञ्ज्ञकमनेकान्तात् सिध्यति । तथा हिविभक्त्यन्तस्य च शब्दस्य प्रयोगादर्थे ज्ञानमुत्पद्यत इति सङ्घाता अर्थवन्तो दृष्टाः; तदवयवानामप्यन्वयव्यतिरेकाभ्यामर्थवत्ता जायते । वृज्ञावित्यत्र विसर्जनीयाभावादेकत्वार्थो निवृत्तः, कारभावाद् द्वित्वं जातम् । कारान्तवृक्षशब्दान्वयाज्जातिरन्वयिनी प्रतीयते । अन्वयव्यतिरेकौ च भावाद्येकान्तवादे न स्तः । तथा "ध्यपाये ध्रुवमपादानम्” [१|२|११०] इत्यादिषट्कारकी नित्यणिकपक्षयोर्नोपपद्यते व्यपायधौव्याद्यभावात् । उक्त च" इदं फलमियं क्रिया करणमेतदेष क्रमो
व्ययोयमनुषङ्गजं फलमिदं दशेयं मम । सुहृदयं द्विषन् प्रयतदेशकालाविमा
विति प्रतिवितर्कयन् प्रयतते बुधो नेतरः ॥"
सस्थानक्रियं स्वम् || १|१|२ || स्थानं ताल्वादि, क्रिया स्पृष्टतादिका । समाना स्थाने क्रिया यस्य, सामर्थ्यात् स्थानमपि समानं लभ्यते । अथवा समानं स्थानक्रियं यस्य, समानस्येति योगविभागात् सादेशः, तत् संस्थानक्रियं स्वसंज्ञ भवति । श्रात्मलाभमापद्यमाना वर्णास्तिष्ठन्त्यस्मिन्निति स्थानं वर्णोत्पत्तिस्थानमित्यर्थः । तदष्टविधम्
"अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिवामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥” इति ।
द्रव्यस्य देशान्तरप्राप्तिहेतुरान्तरः परिस्पन्दः क्रिया । सा चतुर्विधा - स्पृष्टता ईषत्स्पृष्टता विवृतता ईषद्विवृतता चेति । ध्वनावुत्पद्यमाने यया स्थानानि स्पृशति सा स्पृष्टता । मनाक् स्पर्शे ईषत्स्पृष्टता । दूरेण स्पर्शे विवृतता । समीपेन स्पर्श ईषद्विवृतता । कस्य पुनः किं स्थानम् ? अकुहविसर्जनीयाः कण्ठ्याः । हविसर्जनीयावरस्यावेकेषाम् । जिह्वामूलीयो निह्वयः । सर्वमुखस्थानमवर्णमेके मन्यन्ते । इशयच्वेदैतस्तालव्याः । एदैतौ कण्ठतालव्यावेकेषाम् । उप्योदौदुपध्मानीया श्रोष्ठ्याः । श्रोदौतौ कण्ठोष्ठयावेकेषाम् । वकारो दन्तोष्ठ्यः । सुक्क स्थानमेके वाञ्छन्ति । ऋटुरषा मूर्धन्याः । रेफो दन्तमूल्य एकेषाम् । लृतुलसा दन्त्याः । नासिक्यो ऽनुस्वारः । ञमङणनाः स्वस्थानाः । नासिकास्थाना एकेषाम् । तेषां स्वसञ्ज्ञाप्राप्तिर्दोषः । स्पृष्टिः स्पृष्ट ं स्पृष्टानुगतं करणं कृतिरुच्चारणमेषामिति स्पृष्टकरणा वर्ग्याः । ईषत्स्पृष्टकरणा अन्तःस्थाः । ईषद्विवृत करणा ऊष्माणः । विवृतकरणाः स्वराः । तेभ्य एदोतौ विवृततरौ । तेन दध्येतत् मध्वोदनमिति स्वेऽको दीलाभावः । ताभ्यामैदौतौ विवृततरौ । तेन दिश्यैन्द्रथां मध्वौषधम् । ताभ्यामवर्ण इति । तेन पित्रर्थः, दध्यत्र, मध्वत्र । अन्ये संवृतमकारमिच्छन्ति लोके । शास्त्रव्यवहारे तु विवृतम् । एतच्चायुक्तम्, लोकशास्त्रयोरुच्चारणं प्रत्यविशेषात् । अयं च प्रपञ्चश्चिन्तनीयः । स्वरेभ्यो विवृततराः श्रावर्णेच इति । इयत्यपि निर्देशे न दोषं पश्यामः । कार उदात्तोऽनुदात्तः स्वरितः । स प्रत्येकं ङसञ्ज्ञकोऽङसंज्ञकः " । एवं दी, एवं पः । एवमष्टादशप्रभेदोऽवर्णः तथा इवर्ग:, तथा उवर्णः, तथा ऋवर्णः, तथा लृवर्णः । कथं लृकारो द्विमात्रः ? शक्तिजानुकरणापेक्षया । सन्ध्यक्षराणां प्रान सन्ति, तान्यतो द्वादशप्रभेदानि । अन्तःस्था यवला द्विप्रभेदाः नासिक्येतरभेदात् । एवमर्थ १२
इत्य
i
१. उत्तरसूत्र क ब ० उत्तरसूत्र कदेशाध्याचायो - मु० । २. अनुवृतिरित्यर्थः । ३. नकारण- अ०, स०, ४.-न्यत् । अधु ब०, मु० | ५. च भावावेकान्त-मु० । ६. प्रतिपु 'द्विषत्' इति पाठ: । ७. पा० शि० १३ | ८. पाणिनीयानाम् । १. श्रोष्ठप्रान्तयोः सृक्कम् | १०. श्रवर्णेच ब०, स० मु० । ११. कः, एवं प्रः, एवं दी:, अ०, ब०, स० । १२. - मत्र चै - श्र० ।
For Private And Personal Use Only