________________
Shri Mahavir Jain Aradhana Kendra
४३४
पथः कट
पथः पन्थः
पथिमथ्यभुक्षामात्
पथो वा
पथो बुन् पश्यङ्गकर्म पत्रपात्र- ३।४।१३२ पथ्यतिथिवसतिस्वपते- ३।३।२०७ पदयोर्गृह्णाति ३।३।१६० पदरुजविशस्पृशो घञ् २/२/१५ पदव्यवायेऽपि
३|१|३३
पत्नी पत्यन्त पुरोहितादेयः ३।३।११८
पत्रात्
३।३।६१
पत्रादण्
३|३|९० परिमुखम्
३।४।७१
३|३|६
५।११६२
४/२/६८
३।३।१६
www.kobatirth.org
५|४|११६
५।३।१४
पद्ये
पन्थो ण नित्यम्
परः
परकाले कर्तृत्
परम्
जैनेन्द्र-व्याकरणम्
परिमाणाख्यायां सर्वेभ्यः २।३।१९ । पातेर्लुक
परिमाणात्संख्यायाः सङ्घ- ३२४|५६ परिमाणाद्भुदुपि
३११/२६
३।३।१५२
३२८
११२।१२
परिषदो ण्यः ३ । ३ । १६५;३।३।२०५८ पादो वा परिस्कन्दः प्राच्यभरतेषु ५/४/५७ परे:
पाद्यायें
परिवृतो रथः परिव्यवक्रियः
• पदस्य
परोक्षे लिट्
पदस्य टोर्नाम्नवतिनगरी५|४|१२१ परोऽचो मित्
पदादपादादौ
परोपात्
परो म्रिः
५४५६ परेः सृदेविक्षिपरटवद- २।२।११९ परेऽचः पूर्वविधौ परेर्घाङ्कयोगे
१११४५७
परेर्वर्जने
परेव
५।३।१५
१२४६
पदार्थसम्भावनानुज्ञा पदास्वैरिवाहूयवदयेषु २१११९८ परोवरपरंपरपुत्रपौत्रपदे यो यौ
५२८
परौ भुवोऽवज्ञाने
४ | ३ | १६४
परौ यज्ञे
३१४/७२
परौ वादिदिपरः पदेष्टट्
२ १/२
२४/७ | पर्यपाश्चिवः कया १|३|१० १३ | १५ | पर्यभिभ्याम्
४|११७५
२|४|५१
२३२
११२/१०
पर्यासवचनेऽलम
१ १/५१ पर्यायार्हणोत्पत्तौ बुण
१२/७६ | पर्वतात् २|४|६|देर
परस्परान्योन्येतरेतरे
परस्यादेः
परानुकृञः
परावरयोगे
परावराधमोत्तमादेः
परिक्रयणम्
परिखाया ह ३।४।१६ पशुष्वजः समुदोः २/३/५६ परिणाऽक्षशलाकासंख्याः १२३३८ पाककर्णपर्णपुष्पफलमूल ३ । १२५४ परिनिविभ्यः सेवसितसयाम्५।४।५१ पाकमूले पीलुकर्णा- ३/४/१४४ परिपन्थं तिष्ठति ३ | ३ | १५८ पाघ्राध्माधेटदृशः शः २ १ ११० परिभूजिदृतिविश्रीव- २/२/१४० पाघ्राध्मास्थाम्नादाण - ५/२/३६ परिमाणस्याखुशाणे ५।२।२२ पाणिघताडघराजघाः २/२/५३ परिमाणस्यानतोऽर्घाद्वा ५। २/३२ |पाण्डोडण ३|१|१५५
Acharya Shri Kailassagarsuri Gyanmandir
५/३/४०
५। ३/४
४ | ३ | ३७
२२५
१११।५५
११२।३५ पिटे चिः
५/३/२ ३।४।१३५
५।२।४४
३/४/६५
१।३।४३
४|४|११६
पाद: पत् पादम्याङमा यस परि- १/२/७३
पादस्य पदाज्यातिगोप - ४।३।१६३
३|१|१५
४/२/३२
५/४/६३
३।२।४१
२२४ /७८
३|४|१५४
४३५६
३।३।५३
२/३/५१ पितृव्यमातुलमातामह ३/२/३१ २३१४३ | पिष्टात्
३।३।११०
२२ १२८ पीलाया वा
३|१|१०७
२१३३१००
३ | ११३८
४ | ३ | १५४
११४/१०८
५|१|१६९
३२११
५१६६
४ २ ६ | पुच्छभाण्डचीवरारिग २ | १|१७ ३।२८६
पुण्यसुदिवाभ्यां नप् १/४/१०६
कम्
४राहर
पुत्राच्छ वा
३|४|४०
३|१|१४६
४/३/१३५
पुत्रान्ताद्वा पुत्रे वा पुमः खय्यम्परे सोऽनुस्वा - ५ | ४|१ पुरायावतोर्लट्
२३२ राहद
पुरि लुङ् वा
पुरुषहस्तिनोण च ३ | ४ | १५९
३।२।१२५ पलल्यादेः
११२ ११३ पल्यराजहस्तिभ्यो वर्चसः ४ | २८०
पात्राद् घश्च पात्रेसमितादयश्च
For Private And Personal Use Only
पानं देशे
११३।४९
पापा के कुत्स्यैः पाय्यसान्नाय्यनिकाय्य- २|१|१०४ पारायण तुरायणचन्द्राय ३|४| ६८ पारे मध्ये तया वा १/३/१५ पाशरूपवीणातूल श्लोक-२१११२२ पाशादेर्यः
पिच्चास्मदः
|३|३|१३३ | पुंखौ घः प्रायेण
पिति कृति तुक पितुर्यश्च
पुंयोगात् खोरगोपालपुंवद्यजातीय देशीये
पुंसि चार्द्धर्चाः
पुंसीदोऽय
पुंसो