________________
Shri Mahavir Jain Aradhana Kendra
न कोड:
न वृतादेः
न व्यो लिटि
जैनेन्द्र- सूत्राणामकारादिक्रमः
न लङ्लु सामीप्यायु- २।३।१११ | नासिकाया नश्चात्स्थू- ४/२/११८ न लिङि ५। १ ८७ नासिकोदरौष्ठजङ्घादन्त- ३।१।४८ नवचेत ५/२/६४ नासिक्यो ङः ११११४ नुवा १/४ / १२६ नास्तिकास्तिकदैष्टिकाः ३।३।१७८ | नृतत्स्थयोर्युत्र निंसनिक्षनिन्दो वा
न वर्जने
न वा रुप्यमत्वरसंबुषा ५/१/१२८ नवाश्वेः
५/४/११२
नृतैर्यङि
४/३/२७
नवा साका
२२६४
१।२११२७ | नेच्यात् ३।३।१९० नेटः ५/२/१७४ नेटि
विस्ताचितकयात् ३|१| २७
४|३|१४६
न शशदवादीनाम्
नशेः श
नश्च पुंसि नश्चापदान्तस्य झलि
नश्छव्यप्रशान्
www.kobatirth.org
नहो धः
नाञ्चैः पूजे नाडीयन्त्र्योः स्वाङ्गे
नातोऽम् त्वकायाः
नायन्ते
नाधार्थत्ये च्व्यर्थे
नानेकगे:
नानोः
नित्यवीप्सयोः निन्दहिंसक्लिशखादनिपानमाहावः
५४८
निमित्त संयोगोत्पादी
५४२
निमूले कषः
५|४|१४
नियोऽवोदोः
नश्शि तुक न समाहारे
४२६१
निरभ्योः पूल्वोः निरेकाजनाङ
न सामेः
४|२| १३
१११।२२
१।३।७४
न सुदुर्म्या केवलाभ्याम् ५|१|४७ निदुस्सुवेः सुपिसूतिसमाः ५/४/६६ न सेटस्तासि मोडवमि ५/२/३६ निर्धारणे न स्कादन्द्रोऽि ४ | ३ | ३ निर्वाणोऽवाते न स्वतिकिमः ४/२/६६ निवृत्तेऽद्यूतादेः ३ | ३ | १४२ नहिवृतिवृषिव्यधिरुचि-४।३।२१६ निवास चितिशरीरोपसमा २१३३३६
५/३/६६
नान्याऽऽदिशिग्रहः
नाम्यतिसुचतसृ
नावो रात्
नाशः खम् नाशिष्यगोवत्सद्दले नासिकादौ पेटमः
५५.
निः
निकटावसथे वसति निजामुच्येप्
नित्यं गतिविशेषे ५/१/१०७ नित्यं दुशरादेः
४ | ३ | ३६ | नित्यम्
४|४|११७ ३/४ / ९९
४ | ३ |६१
११२/११
५/३/५१ निविशः ४|४|२६ | निव्यभ्यनुपरेः स्यन्दोऽ- ५।४।५४ ४/२/१५८ निशाप्रदोषाभ्याम् ३।२।१३४ १/४/१५२ निषेधेऽलंखल्वोः क्त्वा २|४|४
५/४/७६ निष्काच्छतसहस्रान्तात् ४/१/४५ २|४|४७
४|४|११
१२१५४
२२४१४३
४/४/३
४|२| १०२
११११६१
५|४|८०
४ | ३ | १६१
नीग्वञ्च सुध्वंसुभ्रंसु ५।२।१८२ शरा३३ | नोतौ च तद्युक्तात् ४ १११३३
Acharya Shri Kailassagarsuri Gyanmandir
नीलपीतादकौ
नुमशर्व्यवायेऽपि
२११२० नेन्द्रस्य ३३१०६ | दनदपतपदभुमा ३ | ३ | १४५ | नेर्विडचिरीसौ ५|३|३ | नेल स्वस्रादेः २/२/१२७ नैकाचः
४|४|१५४
२३६१ | नैकार्थ्यं बोध्ये सामान्य- ५/२/३५ ३/४/३७ | नोङ:
४/४/५
२४/२२ नोडस्फात् क्त्वा
१११२६५
२३२५
४|४|१३०
२/३/२६
१|१|६४
४|११२
२।३।६७
२/३/५४
नौ द्वयचष्टः
३।३।१३१
नौ धर्मविषसीताभ्यस्ता- ३।३।१६७
नौ बुर्धान्ये
२/३/४४
न्यग्रोधस्य केवलस्य
५२१०
५/२५८
न्यङ्क्वादेः न्यायपरिणायपर्य्यायः २२३/३६
५/४/७४
११२/२५
For Private And Personal Use Only
नोऽपुंसो हृति
नोमता गोः
नोडसे म
नौ गदनदपठस्वनः
नौ णश्च
प
४१२/१५६ पङ्गोः
४२८२ पञ्चदशतौ वर्गे वा
पणः परिमाणे
४३३
पक्षान्तिः ३|४|१४५ ५/१६४ पक्षिमत्स्यमृगान् हन्ति ३।३।१५७ निष्णात नदीष्णात प्रतिष्णा५/४/७५ | पंक्तिविंशतित्रिंशच्चत्वा ३|४|५८
निष्कुषः
निष्प्रवारिणः
३।१।५७
निसः श्रेयसः
३|४|५८
निसस्तपता बनासेवने
२३५५
निसंन्युपाद् हृः निस्तब्धप्रतिस्तब्धौ
परणपादमाषाद्यः ३१४/३१ पण्यावद्यवर्यावह्यायोपस- २१८८
शहद
३|१|३१
३२१२
५१४/३८
४|४|४
३।२।११२
५|४|११८
४१३६२
५/२/८४
पतिः से पतिवन्यन्त न्यौ
५|१८०
धारा२७
५|४|१००
३|४|१५२
३|११८