________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अथ प्रशस्तिः
जिनमतं जयताज्जितदुर्मतं सकलसस्वहितं सुमतिप्रदम् । नयचयाक्तिमिष्टविशिष्टवाग्भवभयातपवारणवारिदम् ॥ १ ॥
पाणिनिना यदयुक्तं लपितं कृत्वाष्टकं मोहात् । तदिह निरस्तं निखिलं श्रीगुरुभिः पूज्यपादाख्यैः ॥ २ ॥
जगन्नाथनाम्ना द्वितीयाभिधानात्सतां वादिराजार्थमोपाख्यसाधोः । जनन्याः सुतेनापि वीराभिधायाः दयादानपूजादिसंशुद्धमूर्तेः ॥ ३ ॥ जैनेन्द्रशब्दशास्त्रं स्वोपक्रमतो नरेन्द्रकीर्तिसुगुरोः । अन्ते लिखितं पठितं पाठितमपि भारतीभक्त्या ॥४॥ जीवोsस्वगुरुत्वमेव मुशनाः काव्याह्वयं भास्करों मित्रत्वं च विचक्षणत्वमगमन्निन्दुः सुधाधामताम् । गीर्वाणत्वमनन्ततां सुरगणाः शेषो वृषा जिष्णुतां जैनेद्र समधीत्य शब्दविलयं श्रीपूज्यपादोदितम् ||५|| पूज्यपादापराख्याय नमः श्रीदेवनन्दिने । व्यधायि पञ्चकं येन सूत्रं जैनेन्द्रमूलकम् ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
महावृत्तिकृते तस्मै नमोऽस्त्वभयनन्दिने । यद्वाक्यादभया धीराः शब्द विद्यासु सन्ततम् ॥ ७॥ स्रष्टा दृष्ट्वा सुसृष्टिं स्तुतिमकृत मुखैश्चाथ जैनेन्द्रशाब्दों जिह्वाभूयस्त्वभावादुरगपतिरतोऽध्येति नाव्येति पारम् । tri दुःखावलीढां निजमदवशगाः प्रापुरिन्द्रादयोऽपि कृत्वेमां देवनन्दी विविधसुरगणैः पूज्यपादाह्वयोऽभूत् ॥८॥ प्रमाणमकलङ्कीयं पूज्यपादीयलक्षणम् ।
धानञ्जयं च सत्काव्यं रत्नत्रयमुदाहृतम् ॥ ६ ॥
כי
इति प्रशस्तिः सम्पूर्णा शुभम्भवतु
For Private And Personal Use Only