SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४०४ जैनेन्द्र-व्याकरणम् [ श्र० ५ पा० सू० २२-२६ पौ ||५|४|२२|| शर्पर इति निवृत्तम् । खरीति वर्तते । इष्टत्वात् । खरि यो कुपू तयोः परतः रेफस्य इत्येतावादेशौ भवतः विसर्जनीयश्च । कX करोति । कः करोति । कः खनति । कः खनति । कः पचति । कः पचति । कः फलति । कः फलति । केवलौ जिह्वामूलीयोपध्यानीया बुच्चार - यितुमशक्यौ ककारपकारा उच्चारणार्थों । इह नृकुट्यां भवः नाकुट्यः । नृपतेरपत्यं नार्पत्य इति रेफस्य बहिरङ्गत्वान्नायं विधिः । ननु सति विसर्जनीये अन्तरङ्गेऽस्य प्रतिद्वन्द्वित्वाद्द्बह्रिङ्गत्वम् । विसर्जनीयश्चासिद्धः । कथं तन्मूलपरिभाषाव्यापारः । नैषः दोषः । ईषत्सिद्धमसिद्धं क्वचित् सिद्धमित्याश्रयणाद्विसर्जनीयः सिद्धः । 1 Acharya Shri Kailassagarsuri Gyanmandir शरि सच || ५|४|२३|| शरि परतः रेफस्य सकारादेशो भवति विसर्जनीयश्च । कश्शेते । कः शेते । कष्वष्कते । कः ष्वष्कते । कस्तरति । कः सरति । रेश्च सुपि || ५|४|२४|| सुपि परतः रेश्च सकारादेशो भवति विसर्जनीयश्च । चकारो विसर्जनीयानुकर्षणार्थः । शरीत्यनुवर्तते । सुपीति ईपो बहोर्ग्रहणम् । पयस्सु । पयःसु । सर्पिष्षु । सर्पिषु इत्यत्र सत्वपक्षे " नुमर्व्यवाये" [५|४|३८ ] इति परस्य षत्वे कृते पूर्वस्य पदान्तत्वात् "नाद्यन्ते” [ ५|४|७६ ] प्रतिषेधे सति त्वम् । विसर्जनीयपक्षे परस्य पत्वम् प्रयोगवाहस्य शर्ग्रहणेन ग्रहणात् पूर्वेण सिद्धे नियमार्थमिदम् । रेरेव सुपि सत्यविसर्जनीयौ नान्यस्य । गीर्षु । धूर्षु । सुप्येव रेरिति कस्मान्न नियमः । " सस्सेच्युस्थस्य " [ ५|४ | ३ ३] इति सकारद्वयनिर्देशात् । छ || ५|४|२५|| रोरीत्यतो रेफमात्रमनुवर्तते । विसर्जनीय इति निवृत्तम् । छवि परतः रेफस्य सकारादेशो भवति । कश्छिनत्ति । कष्ठकारीयति । कस्थुडति । कश्चरति । कष्टीकते । कस्तरति । पुनश्चरति । कुवत् ||५|४|२६|| स इति वर्तते । पदान्तरेफस्य सकारादेशो भवति कवर्गवर्गादौ त्ये परतः । “पाशकल्पकाम्याः प्रयोजयन्ति” [वा०] । याप्यं पयः । पयस्पाशम् । यस्पाशम् । “याप्ये पाशः " [ ४|१|११० ] इति पाशः । ईषदसिद्ध ं पयः पयस्कल्पम् । यस्कल्पम् । " श्रसिद्धौ देश्यदेशीयकल्पाः " [४।१।१२६] इति कल्पः । महोरस्कः । पयस्कम् । पयस्काम्यति । कुप्वोरिति किम् ? पयोभ्याम् । नन्वत्रापि पवर्गत्वात् प्राप्नोति । खरीत्यनुवर्तनान्न भवति । त्य इति किम् ? यः करोति । पयः पिबति । “उब्ज आर्जवे" इत्यस्योपध्मानीयोङपक्षे कुत्वविषये "उपध्मानीयस्य सत्वं वक्तव्यम्, द्वित्वप्रतिषेधश्च" [वा०] श्रभ्युद्गः । समुद्गः । उब्जिजिप्रतीति । दकारोङ्पक्षे तु कुत्वादन्यत्र । असिद्ध काण्डे " व उद्गेः " [वा०] इति वचनात् वत्वस्यासिद्धत्वात् "न स्फादौ न्द्रोऽयि” [४।३।३] इति द्वित्वप्रतिषेधः । उब्जिजिषति । "अत्रासिकस्येति वक्तव्यम्" [वा०] इह मा भूत् । प्रातःकल्पम् । मुहुः काम्यति । " रेरेव काम्ये वक्तव्यम्" [वा०] इह मा भूत् । गीः काम्यति । धूः काम्यति । इणः षः ||५|४|२७|| इण उत्तरस्य सकारस्य षकारादेशो भवति कवर्गपवर्गादौ त्ये परतः । सर्पिष्कल्पम् । सर्पिष्कः । सर्पिष्काम्यति । “कुप्वोस्स्ये” [५।४।२६ ] इत्यनेन निर्वृत्तस्य सकारस्य त्वमनेन विधीयते इति लक्षणमिदमधिकारश्च । इत ऊर्ध्वं यत्सत्वं विधीयते तस्य इण उत्तरस्य पत्वं भवतीत्येतदधिक्रियते । इदुदुङोऽत्यपु मुहुसः || ५|४|२८|| त्ये हि पूर्वेण सिद्ध मत्यार्थोऽयमारम्भः । इकारोकारोङोः रेफस्य सकारादेशो भवति कुप्बोः परतः त्यम्मुहुसो वर्जयित्वा । " निदुर्ब हिरा विश्चतुः प्रादुषः प्रायः प्रयोजयन्ति ' निष्कृतम् । निष्पीतम् । बहिष्कृतम् | बहिष्पीतम् | आविष्कृतम् । श्रविप्पीतम् । चतुष्कुण्डिका । चतुष्कण्टकः । चतुर्षु कण्टकेषु भवः इत्यण् । हृदऽर्थे रसे कृते "रस्योबनपत्ये” [३।११७४] इत्यण् उप् । प्रादुष्कृतम् । प्रादुध्पीतम् । सर्बत्र “इणः ष” [५।४।२७] इत्यनुवर्तनात् पत्वम् । तपरकरणं किम् ? गीः करोति । अत्यपुम्मुहुस इति किम् ? मुनिः करोति तपम् । पटुः पठति । पुंस्कामा | मुहुःकामा । ननु पुंस्कामेत्यत्र रेफाभावात् प्रतिषेधोऽनर्थकः । लक्षणान्तरेण सत्वस्य विधानाच्च त्वप्रतिषेधोऽप्ययुक्तः । नैष दोषः । उक्त हि भाष्ये विशेषण सत्वमुक्त्वा For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy