________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
जैनेन्द्र-व्याकरणम्
० ३ पा० ४ सू० १६८-१६॥
त्य इष्यते । इह तर्हि प्राप्नोति । एकादश कार्षापणा अधिका अस्मिन् कार्षापणशते, गोत्रिंशदधिका अस्मिन् गोशत इति सङ्ख्याया इत्यनुवृत्तेन भवति । इतिकरणः किमर्थः १ शतसहस्रयोरेवाभिधानमिति ज्ञापनार्थः। तेनेह न भवति । एRAT अधिका अस्यां त्रिंशति, एकत्रिशदधिका श्रस्या षष्टाविति । कथम् एकादशं शतसहस्रमिति १ अनाऽपि शतसहस्रयोरन्यतरप्राधान्यमस्ति । उक्तञ्च"भधिके समानजाताविष्टः शतसहस्रयोः । यस्य सख्या तदाधिक्ये डः कर्तव्यो मतो मम ॥"
[पा० म० ५।२।४४ ]। विशतेश्च ॥३४१६८॥ सङ्ख्याया इति वर्तते। विंशतिशब्दाद वासमर्थादधिकोपाधिविशिष्टादस्मिन्नितीबथै डो भवति । चशब्दात् विंशत्यन्तादपि भवति । विशतिरधिका अस्मिन् शते विशं शतं सहस्तम । तदन्तात् । एकविंश शतम् । इकर्विशं सहस्रम् । "ते विशतेडिति[१४।१२1 इति खे कृते "एप्यतोऽपदे" [४॥३८४] इति पररूपत्वम् । संख्याया इत्येव । गोविंशतिरधिका अस्मिन् गोशते इति ।
सङ्ख्याया गुणस्य निमाने मयट् ॥ ३।४।१६९ ॥ “तदस्य सक्षातम्" [३।११५७ ] इत्यतः तदस्येत्यनुवर्तते । गुणो भाग इत्यर्थः । गुणो निमीयते परिवर्त्यते विक्रीयते वा येन तन्निमानं मूल्यमित्यर्थः । तदपि सामर्थ्याद् भाग एव । यतो गुणै रेव गुणो निमीयते । तदिति वासमर्थायाः संख्याया गुणस्य निमाने वर्तमानाया अस्येति ताऽर्थे निमेयेऽभिधेये मयड भवति । गणस्येति कर्मणि ता। यवानां दो भागो निमानमस्योदश्विदग्रहणस्य द्विमयमुदश्वित् यवानाम् । द्विगुणं मूल्यमित्यर्थः । एवं त्रिमयं चतुर्मयम् । यथा अरणादयः शब्दशक्तिस्वामान्यादपत्यापत्यवत्सम्बन्धे विधीयमाना अपि प्राधान्येन सम्बन्धमाचक्षते। अपगवोदरक्षि( प्रौपगवोदाक्षि )रिति । तथा मयडभागो विधीयमानो भागवन्तमाचष्टे तेन द्विमयमुदश्वित् इति सामानाधिकरण्यम् । टित्करणं द्वौ गुडस्य एवं शर्करायाः द्विमयी शर्करा । गुणनिमान इति वक्तव्ये गुणस्येत्येकत्वं विवदितम् । तेनेह न भवति । यवानां त्रयो भागा निमानमुदश्वितः । द्वयोर्भागयोरिति अधिकायाश्च संख्यायास्त्य इष्यते । तेनेह न भवति । एको भागो निमानमस्योदश्विदभागस्येति । इह तर्हि प्राप्नोति द्वौ यवानामध्यर्ध उदश्वित इति । अत्रापि गुणस्येति समर्थनिर्देशादेव न भवति । तदपेक्षया प्रकृतेरपि निरंशसंख्यानं द्रष्टव्यम् । तेनेह न भवति अध्य? यवानाम् एकस्योदश्वित इति । न च सकविधेरन्यत्र अध्यर्धशब्दस्य संख्यात्वमिष्टम् । गुणस्येति किम् ? द्वो ब्रीहियवौ निमानमस्योदश्वितः। अत्र भागस्येति न प्रयुक्तम् । निमान इति किम् ? द्वौ गुणो चारस्य एकस्तैलस्य द्विगणं क्षीरेण तैलपक्कम् । नात्र वासमर्थ गुणं निमाने वर्तते । श्रन्ये अन्यथा सूत्रार्थ वर्णयन्ति । निमीयते इति निमानं निनातव्यम् । बहुलवचनात्कर्मणि युट । गुणस्येति कर्तरि ता । करणस्यापि कर्तृत्वेन विवक्षितत्वात् । "वासमर्थायाः संख्याया गुणस्य निमेये वर्तमानयोः" [वा. ] निमानेऽभिधेये मयड् भवति । उदश्वितो वो भागो निमेयस्य यवभागस्य द्विमया यवा उदश्वितः। त्रिमयाः । चतुर्मया यवाः । अत्र व्याख्याने समर्थमुदश्वित्, यवास्तु त्यार्थः । पूर्वत्र महार्घमुदश्वित् , तदेव च त्यार्थः । मतद्वयमपि प्रमाणाम् । इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ तृतीयस्याध्यायस्य चतुर्थः
पादः। समाप्तश्च तृतीयोऽध्यायः।
For Private And Personal Use Only