________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
जैनेन्द्र-व्याकरणम् [अ०३ पा० ४ सू० १२.१०५ जय्यलभ्यकार्यसुकरम् ॥३||२|| कालेभ्य इति वर्तते । तेनेति भासमर्थात् कालवाचिनो मृदो जय्य लभ्य कार्य सुकर इत्येतेष्वर्थेषु ठा भवति । मासेन वय्यो मासिको हस्ती । मासेन शक्यते जेतुमित्यर्थः । मासेन लभ्यो मासिकः पटः। मासेन कार्य मासिकं गृहम । मासेन सुकरो मासिकः प्रासादः।
सम्पादिनि ।।३।४।१३।। कालेम्य इति निवृत्तम् । भासमर्थान्मृदः सम्पादिन्यर्थे ठञ् भवति । कर्णवेष्टाम्यां सम्पादि शोभते कार्णवेष्टिकं मुखम् । वस्त्रयुगेन सम्पद्यते वास्त्रयुगिकं शरीरम् ।।
कर्मवेषाद्यः॥४६॥ तेन सम्पादिनीति च वर्तते । कर्मवेषशब्दा यां यो भवति । ठोऽपवादः । फर्मण सम्पद्यते कर्मण्यं शौर्यम् । वेषेण सम्पद्यते वेष्या नर्तकी । नेपथ्येन शोभते इत्यर्थः ।
तस्मै प्रभवति सन्तापादेः ॥ ५॥ तस्मै इति अपसमर्थेभ्यः सन्तापादिभ्यः प्रभवतीत्यस्मिनर्थे ठञ् भवति । अलमर्थेऽप् । सन्तापाय प्रभवति मान्तापिकः । सन्ताप | सन्नाह । संयोग । संग्राम । सम्पराय । सम्पेष । निष्पेष । निसर्ग। उपसर्ग । विसर्ग । प्रवास । उपवास । संघात । संमोहन । शक्तुमांसौदनाद् विग्रहीतादपि । शाक्तुमांसौदनिकम् । शाक्तुकम् । मासिकम् । औदनिकम् ।
योगाद्यश्च ॥३४९६॥ तस्मै प्रभवतीति वर्तते । योगशब्दाद्यो भवति ठञ् च । योगाय प्रभवति, योग्यः । यौगिकः ।
कर्मण उका. ॥३४॥६५॥ तस्मै प्रभवतीति वर्तते । कर्मशब्दादुका, भवति । कर्मणे प्रभवति कार्मुकं धनुः।
समयस्तदस्य प्राप्तम् ॥३।४।६८।। तदिति वासमर्थात्समयादस्येति ताऽर्थे ठम् भवति यत्तद्वासमर्थ प्राप्तं चेत्तद्भवति । समयः प्राप्तोऽस्य सामयिकम् । प्राप्तकालमित्यर्थः ।
ऋतोरण ॥३।४।९९।। ऋतुशब्दात् वासमर्थात्प्राप्तोपाधिकादस्येति ताऽर्थेऽण् भवति । ऋतुः प्राप्तोऽस्य, आर्तवं पुष्पम् । "उपवस्त्रादिभ्य उपसंख्यानम्" [वा० ] | उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशितम् । कर्मनामधेयम् ।
कालाद्यः ॥३४॥१००॥ तदस्य प्राप्तमिति वर्तते । कालशब्दाद्यो भवति । कालः प्राप्तोऽस्य, काल्यं शीतम् । रात्रावृषितायामहरादिः कालोऽपि काल्यः ।
प्रकृष्टे ठः ॥३।४।१०१।। तदस्येति वर्तते कालादिति च । प्रकृष्टे प्रकर्षे वर्तमानादस्येति ताऽर्थे ठो भवति । प्रकृष्टः दीर्घः कालोऽस्य कालिकम् ऋणम्। कालिकं सख्यम् । अन्ये प्रकृष्ट ठअिति पठन्ति । कालिका मैची।
(प्रयोजनम् ॥३४११०२कालादिति निवृत्तम् । तदस्येति वर्तते । प्रयोजयतीति प्रयोजनम् । नन्द्यादिपाठाल्ल्युः । बहुलवचनाद्वा कर्तरि युट । तदिति वासमर्थात्प्रयोजनोपाधिकादस्येति ताऽर्थे ठञ् भवति । अहत्पूजाप्रयोजनमस्य आईत्पूजिकः । ऐन्द्रमहिकः ।)
वैशाखाषाढषाष्टिकैकागारिकडाकालिकट ॥३।४।१०॥ वैशाखादयः शब्दा निपात्यन्ते । यदत्र लचोनानुपपन्नं तत्सर्व निपातनासिद्धं तदस्य प्रयोजनमित्यस्मिन्विषये। "विशाखाषाढाभ्यां यथासंख्यं मन्थदण्डयोरग्निपात्यते ।" विशाखा प्रयोजनमस्य वैशाखो मन्थः। अाषाढो दण्डः । "षष्टिरात्रेण पच्यन्ते इत्यस्मिन्वाक्ये कः । रात्रशब्दस्य च खम् ।" षष्टिका नाम ब्रीडयः । असंज्ञायां वाक्यमेव भवति । षष्टिरात्रेण पच्यन्ते मुद्गा इति । "एकागारशब्दात्तदस्य प्रयोजनमित्यस्मिन्नथै चौरेऽभिधेये ठज ।" एकागारं प्रयोजनमस्य ऐकागारिकश्योर। चोरादन्यत्र वाक्यमेव । एकागार प्रयोजनमस्य मिलोरिति । श्रथया "एक: समर्थः भगारमोषि
For Private And Personal Use Only