________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
जैनेन्द्र-व्याकरणम्
[म०३ पा० ३ सू० १७0-150
अवक्रयः ॥ ३३६१७० ॥ तस्येति वर्तते । तस्येति तासमर्थान्मृ दोऽवाय इत्यस्मिन्नथें ठण भवति । श्रवक्रीयतेऽनेनेत्यवक्रयः। श्रन्याय्यमपि स्वेच्छया परिकल्पितपरिमाणम् । द्रव्यमेकत्र पिण्डितमित्यर्थः । शुल्कशालायामवक्रयः शौल्कशालिकः । श्रातरिकः । अापणिकः । गौल्मिकः ।
सदस्य पण्यम् ॥३॥३३१७१॥ तदिति वासमर्थात् पण्यविशिष्टादस्येति तार्थे ठण भवति । अपूपाः पण्यमस्य, श्रापूपिकः । शाष्कुलिकः ।
किसरादेष्ठट् ॥३।३।१७२।। तदस्य परयमिति वर्तते । किसर इत्येवमादिभ्यष्ठड् भवति । ठणोऽपवादः । किसरं पण्यमस्य, किसरिको गन्धिकः । किसर । नलद। स्थगर तगर । उसी शीर गाल। हरिद्रा । हरिनुपर्णी ।
शलालनो वा ॥३॥३६१७३।। तदस्य पण्यमिति वर्तते । शलालुशब्दाद्वा ठड् भवति । पक्षे ठण भवति । शलालु पण्यमस्य, शलालुकः । शालालुकः ।
शिल्पम् ॥३।३१७४॥ तदस्येति वर्तते । शिल्प क्रियाविशेषे नैपुएम् । तदिति घासमर्थादस्येति तार्थे ठण भवति, यत्तद्वानिर्दिष्टं शिल्पं चेत्तद् भवति । (मृदङ्ग वादनं शिल्पमस्य, मादंङ्गिकः । ) मृदङ्गवादने मृदङ्गशब्द उपचयंते, तस्मादेव त्यः । एवं पाणविकः । वैणविकः ।
मडूकझमराद् वाऽण् ॥३।३।१७।। तदस्य शिल्यमिति वर्तते । मड्डुकझर्झरशब्दाभ्यां वाण भवति । अणाऽनुक्ते ठण् भवति । मड्ड कवादनं शिल्पमस्य, माडकः। माड्डुकिकः । झाझरः। झाझरिकः ।
प्रहरणम् ॥३३१७६।। तदस्येति वर्तते । वासमर्थात्प्रहरणोपाधिविशिष्टान्मृदः अस्येति तार्थे ठण भवति । असिः प्रहरणमस्य, श्रासिकः । त्सारकः । धानुष्कः ।
शक्तियष्टेष्टोकण ॥३।३।१७७॥ शक्लियष्टिशब्दाभ्यां टीकण भवति तदस्य प्रहरणमित्यस्मिन्विषये । ठयोऽपवादः । शक्तिः प्रहरणमस्य, शाक्तीकः । याष्टोकः । इकारोच्चारणसामर्थ्यात् "यस्य याब" [ ३६] इति खं न भविष्यति (इति) दीवोच्चारणं किम् १ अन्यत्रापि यथा स्यात् । अन्तः (श्रम्भः) प्रहरणमस्य, श्रान्तसीकः (प्राम्भसीक:)। इर्ष प्रहरणामस्य ऐषीकः । बहिर्भवः बाहीक इति ।
नास्तिकास्तिकदैष्टिकाः ।।३।३।१७।। नास्तिकादयः शब्दा निपात्यन्ते । नास्ति अस्ति दिष्ट इत्येतेभ्यः शब्देभ्यो मतिविशिष्टेभ्योऽस्येति तार्थे ठण निपात्यते । परलोको नास्तीति मतिरस्य, नास्तिकः । परलोकोऽस्तीति मतिरस्य, श्रास्तिकः। दिष्टं दैवतं तत्प्रमाणमस्य, दैष्टिकः । निपातनाद्वाक्यादपि त्यविधानम् ।
शीलम् ॥३३॥१७६।। तदस्येति वर्तते । वासमर्थादस्येति तार्थे ठण भवति वासमर्थ शीलं चेद भवति । अपूपभक्षणं शीलमस्य, आपूपिकः । तास्थ्याचाच्छब्यमिति अपूपशब्दात्यः । एवं शाष्कुलिकः । मौदकिकः।
(छत्रादेर्णः ॥३३११८०॥ तस्य शोलमिति वर्तते । छत्र इत्येवमादिभ्यो णो भवति । ठणो अवादः । छत्रमावरणं तद्वद्गुरुकायेंष्ववहितखम् | छत्रं शीलमस्य, छात्रः । शिष्यः शीलमस्य' शैष्यः । छत्र | शिष्य । मुक्षा । मिक्षा । तितिक्षा | चुरा । उदस्थान । कृषि । कर्मन् । तपस् । पुरोड । आस्था । संस्था । अवस्था । विश्वधा । सत्य । अन्त । पिसिक (शिविका।
शिक्षा (क्षा ) शीलमस्य शैक्षः अ०, पू० । २. शिक्ष (क्षा) म०, ५० । ३. मुक्षा (पुमुक्षा) म., पू.।
For Private And Personal Use Only