________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६
जैनेन्द्र च्याकरणम् [अ० ३ पा० ३ सू० १३.३१ भेभ्यो बहुलम् ॥३३१३॥ भशब्देभ्यः परस्य जावार्थे आगतस्य त्यस्य बहुलमुब् भवति । "श्रविष्टाऽनुराधास्वातिपुनर्वसुतिष्यहस्तविशाखाबहुलाभ्य उबेव भवति"। अविष्ठासु नातः भविष्ठः । भलक्षणस्याण उप् । “हतुप्युप्" [11] इति स्त्रीत्यत्योभवति । अनुराधः। स्वातिः। पुनर्वसुः । तिष्यः । तिष्यग्रहणे पर्यायग्रहणम् । पुष्यः । हस्तः। विशाखः । बहुलः । तथा “चित्रारेवतीरोहिणीभ्यः स्त्रियामुबेव भवति" चित्रायां जाता स्त्री अण उप् । हृदुप्युबिति उप । पुनष्टाप । डीप् । चित्रा। रेवती। रोहिणी । पंसि न भवत्येव । चैत्रः। रैवतः । रोहिणः। "अन्येभ्यो विभाषा"। अभिनित् । श्राभिजितः । अश्वयुक् । प्राश्वयुजः । (शतभिषक् )। शातभिषजः। कृत्तिकः । कार्तिकः । मृगशिरा । मार्गशीर्षः । शिरसः शीर्षादेशो वक्ष्यते । बहुलवचनादन्यदपि, अणो वा डित्वम् । शातभिषः । शातभिषवः ।
कृतलब्धकीतसम्भूताः ॥३३॥१४॥ तत्रेति वर्त्तते । जात इति निवृत्तम् । अर्थान्तरोपादानात् । तत्रेतीप्समर्थात् कृत लब्ध क्रीत सम्भूत इत्येतेष्वर्येषु यथाविहितं त्यो भवति । सुघ्ने कृतो वा लन्धो वा क्रीतो वा सम्भूतो वा स्रोप्नः। राष्ट्रियः | जातस्यैव विशेषोऽपेक्षितपरव्यापारः स्वभावनिष्पत्तौ भावः कृतजलस्याथः। सामान्येन प्राप्तं लब्धशब्दार्थः। मूल्येन प्राप्त क्रीतशब्दार्थः । विद्यमानस्य गुणान्तरयोगः सम्भतशब्दार्थः। उपचारेणेदं स्वयमुत्पादः सम्भूतत्वं जन्मेति चेत्, एवं तर्हि ज्ञापकमिदम् जन्मोपचारे तत्र लात इत्येष विधिन भवति । "प्रावृष एण्यः' [३।२।१३६] इति एण्यो भवति । प्रावृषि सम्भूतं हिरण्यम् । प्रामुषेण्यम् । "प्रावृषष्ठः" [३।३।२] इति ठोऽत्र न भवति । पथि सम्भूतं हिरण्यम् इत्यत्र "पथः पन्थः" [३६] इत्येष विधिन भवति ।
कशलः ॥२३१५॥ तत्रेतीपसमर्थात्कुशल इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति । सुघ्ने कुशलः सौनः। राष्ट्रियः । उत्तरोऽपवादविधिः । कुशलेऽर्थे यथा स्यादिति योगविभागः ।
पथो धुन् ॥३॥१६॥ पथिशब्दाद् छन् भवति तत्र कुशल इत्यस्मिन्विषये । पथि कुशलः पथकः ।
आकर्षादेः कः ॥३॥३॥१७॥ तत्र कुशल इति वर्तते । अाकर्ष इत्येवमादिभ्यः को भवति । आकर्षे कुशलः आकर्षकः । श्राकर्ष । सरु । पिशाच । पिचण्ड । अशनि | अस्मन् । निचयः । हादः ।
कालात्साधुपुष्प्यत्पच्यमाने ॥३॥३॥१८॥ कालविशेषवाचिभ्य ईपसमर्थेभ्यः सात्वादिष्वर्थेषु यथाविहितं त्यो भवति । हेमन्ते साधु, हैमन्तं वस्त्रम् । शैशिरं भोज्यम् । वसन्ते पुष्प्यन्ति, वासन्त्यो लताः । म्यो लताः । शरदि पच्यन्ते शारदाः शालयः। प्रष्मा यवाः । ऋतुलक्षणोऽण् सर्वत्र ।
ने ॥३३॥१९॥ तत्रेति ईपसमत्कालविशेषवाचिन उसेऽर्थे यथाविहितं त्यो भवति । शरदि उप्यन्ते शारदा यवाः । प्रेमाः शालयः । उत्तरार्थो योगविभागः ।
आश्वयुज्या वुन. ॥३॥३॥२०॥ आश्वयुजीशन्दादोपसमर्थाद् वुज, भवति उसेऽर्थे । आश्वयुज्यामुप्ता आश्वयुबका मुद्गाः । भित्करणमुत्तरार्थम् ।
ग्रीष्मवसन्ताद् वा ॥२३॥२१॥ ग्रीष्मवसन्तशब्दाभ्यामी समर्थाभ्यां वुत्र भवत्युप्तेऽर्थे वा । नित्यम ऋत्वणि प्राप्ते विकल्पः । ग्रीष्मे उताः ष्मका ग्रेष्मा वा शालयः। वासन्तका वासन्ता वा यवाः।
देयमृणे ॥३३३३२२|| तत्रेति वर्तते । कालादिति च । कालविशेषवाचिनः ईप्समर्थाद् देयमित्येतस्मिमर्थे यथाविहितं त्यो भवति यत्तद्देयमुणं चेद्भवति । मासे देयमृणं मासिकम् । आर्धमासिकम् । सांवत्सरिकम् । अण इति किम् ? मासे देया भिक्षा ।
For Private And Personal Use Only