________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[श्र०२ पा० ३ सू० ८७-१२
ज्योतिषि | तार्णिरन्या। एपि कृते दीवमनयोनिपातनात वपा मेदोविशेषे । उप्तिरन्या । वशा शरीरगतस्नेहे । उष्टिरन्या । मृजा शरीरसंस्कारे । मृष्टिरन्या । धारा वा धृतिरन्या । निपातनादात्वम् । "क्रपेर्जिश्च" [वा० ] कृपा । गोधा । होस । रेखा । लेखा । निपातनादेप् । चूडा । पीडा ।
चिन्तिपूजिकथिकुभिचर्चः ॥२॥३॥८॥ चिन्त्यादिन्यो धुभ्यः स्त्रियामङ् भवति । युचोऽपवादोऽयम् । चिन्ता । पूजा । कथा । कुम्भा । चर्चा ।
आतो गौ ॥२॥३८॥ आकारान्तेभ्यो धुभ्यो गौवाचि अङ् भवति । के रपवादः । प्रदा । प्रधा। प्रपिबन्त्यस्यां प्रपा । पिबतैर्भावे क्लिर्विहितः । 'प्रज्ञाश्रद्धा वृत्तिभ्यो णः'' [४१।२८] तिरोऽन्तद्धौं" [१२।१४० ] इति प्रयोगात् श्रदन्तरोनिववृत्तिः । श्रद्धा । अन्तर्धा ।
__ण्यासश्रन्थिघट्टिवन्दिविदो युच् ॥२॥३॥८६॥ ण्यन्तेभ्यः श्रास श्रन्थि घट्टि वन्दि विद् इत्येतेभ्यो धुभ्यः स्त्रियां युज् भवति । एयन्तात् “अस्त्यात्" [२।३।८४ ] इति इतरेभ्यः "सरोह ल." [२।३।८५] इत्यकारः प्राप्तः । विदेः क्तिः प्राप्तः। कारणा। गणना। कामना । अासना । श्रन्थना । घट्टना । वन्दना । वेदना । अनुभवे वेदनद्रष्टव्या । "इषोऽनिच्छायां युज़ वक्तव्यः"[वा.1 अन्वेषणा । "परेवावा .1 पर्येषणा । परीष्टिः । "युड्व्या बहुलम्" [२१३६४ ] इति वा भविष्यति । व्यानां स्त्रीत्याः अबाधका इत्युक्तम् । तेन पास्या उपास्या ।
खौ विभाषा वुण ॥२।३।६०॥ खुविषये विभाषया वुण भवति घोः। क्यादीनामपवादाः। प्रस्कन्दिका। प्रच्छर्दिका । प्रवाहिका । विचचिका । एता रोगसंज्ञाः । उद्दालकपुष्पभञ्जिका। वारणपुष्पप्रचायिका । श्रभ्यो. पखादिका । शालभञ्जिका । एताः क्रीडासंज्ञाकाः । कृल्लक्षणा कर्मणि ता । "क्रोडाजीविकयोनित्यम्" [३८] इति नित्यः सविधिः । उद्दालकपुष्पाणि भज्यन्ते यस्यां क्रीडायां इत्येवमादिरस्वपदविग्रहो बोदव्यः। विभाषाग्रहणादिह न भवति शीर्षसिः शीर्षाभितप्तिः । शिरोऽतिः । "धावृति गेः" [१३७६ ] इत्यैपा भवितव्यमिति चेत् ; न; अर्द हिसायामित्यस्य प्रयोगः । चन्दनतक्षिका । क्रीडेयम् । विभाषाग्रहणाद्ध्वर्थनिर्देशेऽपि वुण् भवति । आसिका । शायिका वर्तते ।
वेञ्च प्रश्नाख्याने ॥२॥३॥६१॥ प्रश्ने आख्याने च गम्यमाने धोरिज भवति वुण च वा । कां त्वं कारिमकार्षीः कां कारिका वा । वचनाद्यथाप्राप्तं च भवति । कां क्रियां कां कृत्यां का कृतिम् । आख्याने सर्वा कारिमकार्ष सर्वा कारिका सर्वा क्रियां सर्वा कृत्यां सर्वा कृतिम् । कां वं गणिमजीगणः कां गणिकां कां गणनाम् । सर्वा गणिर्मया गणिता। सर्वा गणिका सर्वा गणना। कां त्वं पाठिमपाठीः का पाठिकां कां पठितिम् । सर्वा मया पाठिः पठिता सर्वा पाठिका सर्वां पठितिः । प्रश्नाख्यान इति किम् ? कृतिः ।
पर्यायाहोत्पत्ती वुण ॥२।३।६२॥ पर्याय अह ऋण उत्पत्ति इत्येतेश्वर्थेषु गम्यमानेषु धोधूण भवति स्त्रियाम् । पर्यायोऽनुक्रमः तस्मिन् । भवतः शायिका। भवतोऽग्रगामिका । "कर्तृकर्मणोः कृति" [१ ६८ ] इति कर्तरि ता । "तृजकाभ्याम् [१॥३॥७८] इति तासप्रतिषेधः । अहणमह - योग्यता । तत्र अर्हति भवानिञ्जभक्षिकाम् । ओदनभोजिकाम् । पयःपायिकाम् ! "तृजकाभ्याम्" [१३७८] इत्यत्र कतरीत्यनुवर्तनात् कर्मणि या ता तत्र “कृति' [१॥३॥७१ ] इत्यनेन तासः । ऋणं यत्परस्य धार्यते ।
त्र इक्षभतिकां मे धारयसि । अोदनभोजिकाम । पयःपायिकाम । उत्पत्तो-इत्तुभक्षिका मे उदपादि । श्रोदनभोजिका । पयःपायिका । विभाषानुवर्तनात् कचिन्न भवति । घटचिकीर्षा मे उदपादि । ओदनबुभुक्षा मे उदपादि।
१. कुभि-अ०, स०।
For Private And Personal Use Only