________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
० २ पा० ३ सू० ७९-८६] महावृत्तिसहितम्
१२७ प्रपीतिः । निपीतिः । पक्तिः। 'पातो गौ" [२।१।१०१] इति "षिद्ः" [२।३।२६] इति च अङ् प्राप्तः तद्वाधनार्थमिदम् । गणे “व्यवस्थायामसंज्ञायाम्'' इति निर्देशादपि भवति । संस्था । "श्रुयजोषिस्तुभ्यः स्त्रिया करणे युवाधनार्थ क्तिर्वक्तव्यः" [वा०] श्रूयतेऽनयेति श्रुतिः । इष्टिः । स्तुतिः ।
वजयजः क्यप् ॥२३।८०॥ भाव इति वर्तते । ब्रज यज इत्येतान्यां स्त्रीलिङ्गे भावे क्यप् । व्रज्या । प्रत्रज्या । इज्या । पित्करणमुत्तरार्थम् ।
समजनिषदनिपदमनविदषुशीङ भृषिणः खौ ॥२।३।८१॥भाव एवेति निवृत्तम् । द्वयमनुवर्तते । समजादिभ्यः स्त्रियां क्यपू भवति खुविषये । समजन्ति अस्यां समज्या । क्यपि वीभावः कस्मान्न भवति । "बहुलं खौ" [१।४।१२६] इति तत्रापेक्ष्यते । निषीदन्ति अस्यां निषद्या । निपद्यन्ते अस्यां निपद्या । केचित्पदिस्थाने पतिं पठन्ति । मन्यते अनया मन्या । विद्यते श्रनया विद्या । सुनोति तस्यां सुत्या । शेते अस्यां शय्या। भरणं भृत्या । भाव एवाभिधानं करणे वा । इत्या । कथं भार्या कर्मणि भविष्यति ? अथवा "तृव्याश्चा" [२१३१४५] इत्येवमादिषु विशेषेण विधानात् । व्यसज्ञानामिमे स्त्रीत्या न बाधकाः। 'मांतबुद्धिपूजार्थाच्च" [२।२।१६६] "कर्मणि भृतौ' [२।२।२७] "रजःकृष्यासुतिपरिषदो वल." [११३८] इति ज्ञापकात् कचित् क्तिरपि भवति । मतिः । वित्तिः । श्रासुतिः । भूतिः ।
कृत्रःश च ॥३२॥ करोतेः स्त्रियां शो भवति क्यप् च । यदा भावकर्मणोः शस्तदा मध्ये यक "रियग्लिशेश।१३७ ] इति रिङादेशः । यदापादानादिविवक्षा तदा यग्नास्तीति रिङादेशेयादेशौ। क्रिया । कृत्या । “गेरसेऽपि विकृतेः'' [ ५।४।६८] इति ज्ञापकात् क्विरपि भवति । कृतिः ।
इच्छा ॥२३८३॥ इच्छेति निपात्यते । इष इच्छायामित्यस्माद्भावे शः यगभावश्च निपात्यते । क्ले रपवादोऽयम् । “परिचर्यापरिसर्यामृगयाणां निपातनं वक्तव्यम्" [वा०] परिपूर्वाञ्चरेः शः सरतेरेप च निपात्यते । मृगयतेः शप् शो यगभावश्च निपात्यते । “जागर्तेरशौ वक्तव्यौ'' [ वा० ] जागरा । जागा । शे यक् । “जागुरविजिणङिति" [२२१२१८२ ] इत्येप् ।
अस्त्यात ॥२॥३४॥ अइत्ययं त्यो भवति त्यान्तेभ्यो धुभ्यः स्त्रियाम् । चिकीर्षा | लोलया। अटाट्या । पुत्रीया । पुत्रकाम्या । कण्डूया ।
सरोहलः ॥२॥३॥८५॥ सह रुणा वर्तत सरुः । सरुह लन्तो यो धुततः स्त्रियामस्त्यो भवति । कुण्डा । चुण्डा' । मेधा । ईहा । “पर्याप्तिवचनेऽलम|" [ ५१ । इति निर्देशाद ये सेटस्तेषामिह ग्रहणम् । तेनेह न भवति । श्राप्तिः। दीप्तिःराद्धिः। श्रस्तिः । प्रध्वस्तिः। प्रशस्तिः । 'प्रशंसायो रूपः"[४|१११२५] इति निर्देशात् । शरत्योऽपि भवति । सरोरिति किम् ? निपठिविः। हल इत्येव । नीतिः ।
षिद्भिदादिभ्योऽङ्॥२३॥८६॥ षिद्भयो धुभ्यो भिदादिषु च गणपठितेषु याः प्रकृतयस्ताभ्यश्चाङ भवति स्त्रियाम् । जब-जरा । त्रपुष-त्रपा। घटादयः षितः । घटा। व्यथा । "युड़ व्या बहुलम्" [२।३।१४] इति बहुलवचनात् लब्धिलभेति च भवति । भिदादिभ्यः खल्वपि । भिदा विदारणे । मित्तिरन्या। छिदा द्वैधीकरणे । छित्तिरन्या । विदा विचारणे । वित्तिरन्या । क्षिपा प्रेरण। क्षितिरन्या । गुहा गियोषध्योः । गूदिरन्या। कुहा । नद्याम् । कुहना अन्या। प्राय शस्त्र्याम् । श्रार्तिरन्या । श्राङि वाचि (अङि) कृत "पशुरेप [५।२।१२६] । लौ कृते "धावृति गेः"[४३१७६] इत्यैप् । कारा बन्धने । कृतिरन्या । तारा
१. हुण्ड-म०, स०।
For Private And Personal Use Only