________________
जैन सिद्धांत पाठमाळा. पायारमट्ठा विणयं पउंजे, सुस्सूसमाणो परिगिज्म वर्क । जहोवाट अभिकखमाणो, गुरुं तु नासायइ स पुजो ॥२॥
आचारार्थं विनयंप्रयुञ्जीत, शुश्रूषमाणः परिगृह्यवाक्यम् । यथोपदिष्टमभिकांक्षमाणः, गुरुं तु नाशातयति स पूज्यः ॥२॥ रायणिएसु विणयं पांजे, डहरा वि अजे परिप्रायजिट्ठा । नीअत्तणे वट्टइ सञ्चवाई, प्रोवायवं वककरे स पुज्जो ॥३॥ रत्नाधिकेषु विनयं प्रयुञ्जीत, डहरा अपि च ये पर्यायज्येष्ठाः । निचेस्त्वे वर्ततेसत्यवादी अवपातवान् वाक्यकरः स पूज्यः॥३॥ अन्नायउंछ चरई विसुद्ध, जवणठया समुश्राणं च निछ । अलधुधं नो परिदेवाजा, लधुं न विकत्थई स पुजो ॥४॥ अज्ञातोञ्च्छं चरति विशुद्ध, यापनार्थ समुदानचनित्यम् । अलब्ध्वा नोपरिदेवयेत, लब्ध्वान विकत्थते स पूज्यः ॥॥ संथारसिजासणभत्तपाणे, अपिच्छया अइलाभे वि संते। जो एवमप्पाणभितोसइजा, संतोसपाहन्नरप स पुज्जो ॥५॥ संस्तारशय्यासनभक्तपानेषु, अल्पेच्छताऽतिलाभेऽपिसति । य एवमात्मानमभितोषयेत्, संतोषप्राधान्यरतः स पूज्यः ॥५॥ सका सहेउं प्रासाइ कंटया, अप्रोमया उच्छहया नरेणं । प्रणासए जो उ सहिज कंटए, वईमए कनसरे स पुजो ॥६॥ शक्याः सोढुमाशयाकंटकाः, अयोमया उत्सहमानेन नरेण । अनाशयायस्तु सहेत कंटकान, वाड्मयान्कर्णशरान् स पूज्यः॥६॥ मुहुत्तदुक्खा उहवंति कंटया, अश्रोमया ते वितश्रो सुउद्धरा। 'वायादुरुत्वाणि दुरुधराणि, वेराणुबंधीणि महन्भयाणि ॥७॥
मुहूर्तदुःखास्तु भवन्ति कंटकाः, अयोमयास्तेऽपि तत:सूद्धराः । वाचादुरुक्तानि दुरुद्धराणि वैरानुवन्धीनि महाभयानि ॥७॥