________________
दशवकालिक सूत्र अध्ययनं ६. उ. ३ समावयंता वयणाभिघाया, कनंगया दुम्मणि जणंति । धम्मु ति किच्चा परमग्गसूरे, जिइंदिए जो सहई स पुजो ॥८॥ समापतन्तो वचनाभिधाता:, कर्णंगतादौमनस्यं जनयन्ति । धर्म इति कृत्वापरमानशूरः, जितेन्द्रियो यः सहते स पूज्य:।।८।। अवण्णवायं च परम्मुहस्स, पञ्चक्खनो पडिणीअं च भासं। श्रोहारणि अप्पिकारणिं च, भासंन भासिज सया स पुजो॥ अवर्णवादं च पराङ्मुखस्य, प्रत्यक्षतः प्रत्यनीकां च भाषाम् । अवधारिणीम प्रियकारिणी च, भाषां न भाषेत सदा स पूज्यः॥९॥ अलोलुए अक्कुहए अमाई, अपितुणे प्रावि प्रदीणवित्ती । नो भावए नो वि अभाविप्पा, अकोउहल्ले असया स पुजो ॥१०॥
अलोलूपोऽकुहूकोऽमायो, अपिशुनश्चाप्यअदीनवृत्तिः । नोभावयेन्नोऽपि च भावितात्मा, अकौतुहलश्चसदास पूज्यः॥१०॥ गुणेहि साहू अगुणेहिऽसाहू , गिण्हाहि साहू गुण मुंचऽसाहू। विप्राणिया अप्पगमप्पएणं, जो रागदोसेहि समो स पुजो ॥१६॥
गुणे:साधुरगुणैरसाधुः, गृहाण साधुगुणान् मुंचासाधुगुणान् । विज्ञायात्मानमात्मना, यो रागद्वेषयोः समः स पूज्यः ॥११॥ तहेव डहरं च महल्लगं वा, इत्थी पुमं पवइयं गिहि वा । नो हीलए नो वि अखिसइजा,थमं च कोहं च चए संपुजो॥१२॥ तथैव डहरं महान्त वा, स्त्रियं पुमांस प्रव्रजितं गहिणं वा । नोहीलयेत् नोऽपि च खिसयेत, स्तंभ च क्रोघंच त्यजेत्स पूज्यः।।. जे माणिया सययं माणयंति, जत्तेण कन्नं व निवेसयंति । ते माणए माणरिहे तवस्सी, जिइंदिए सञ्चरए स पुज्जो ॥१३॥
येमानिताः सततंमानयन्ति, यत्नेन कन्यामिवनिवेशयन्ति । तान्मानयेन्मानार्हान् तपस्वी, जितेन्द्रियः सत्यरतः सःपूज्यः॥१३॥