________________
-
जैन सिद्धांत पाठमाला. तेसिं गुरुणं गुणसायराणे, सुधाण मेहावी सुभासिआई। चरे मुणी पंचरए तिगुत्तो, चउकसायावगए स पुजो ॥१४॥ तेषां गुरूणांगुणसागराणाम् , श्रुत्वामेधावीसुभाषितानि । चरेन्मुनिःपंचरतस्त्रिगुप्तः, चतुःकषायापगतःस पूज्यः ॥१४॥ गुरुमिह सययं पडिभरित्र मुणी, जिणमयनिउणे अभिगमकुसले। धुणिय रयमलं पुरेकर्ड, भासुरमउलं गई वह (गय)ति बेमि॥ गुरुमिहसततंपरिचर्यमुनिः, जिनमतनिपुणोऽभिगमकुंशलः । धूत्वारजोमलपुराकतम् , भासुरामतुलांगतिं व्रजति ॥१५॥ ___॥ इति विणयसमाहीए तइनो उद्देसो समतो॥ इति ब्रवीमि-इति विनयसमाधेस्तृतीयउद्देशः समाप्तः ।
सुभं मे पाउस ! तेणं भगवया एवमक्खायं । इह खलु थेरेहि भगवंतेहिं चत्वारि विणयसमाहिहाणा पन्नत्ता । कयरे खलु ते थेरेहि भगवंतेहिं चत्तारि विणयसमाहिहाणा पन्नत्ता!! इमें खलु ते थेरेहि भगवंतेहिं चत्तारि विणयसमाहिहाणा पन्नत्ता । तं जहा-विणयसमाही, सुप्रसमाही, तवसमाही, पायारसमाही। विणए सुए अतवे, आयारे निच पडिया। अभिरामयति अप्पाणं, जे भवंति जिइंदिया" ॥१॥
श्रुतं मया आयुष्मन् ! भगवता एवमाख्यातम् । इह खलुस्थ विरैर्भगवदभिश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि । कतराणिखलुतानि स्थविरैर्भगवदभिश्चत्वारि विनय समाधिस्थानानि प्रज्ञप्तानि ? इमानि खलुतानि स्थविर्भगवदभिश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि । तद्यथा विनयसमाधिः श्रुतसमाधिः, तपः समाधिः, आचारसमाधिः।