________________
दशवैकालिक सूत्र अध्ययनं २.उ. ४
विनयेश्रुते च तपसि, आचारे नित्यं पण्डिताः । अभिरामयन्त्यात्मानम्, येभवन्ति जितेन्द्रियाः ॥१॥ चडविहा खलु विणयं समाही भव । तं जहा - प्रणुसासितो सुस्सुसर । सम्मं पडिवजह | वयमाराहा । न य भवइ अत्तसंपग्गहिए । चत्थं पयं भवइ । भवइ प्र इत्थ सिलोगो ॥ " पेहे हिप्राणुसासणं, सुस्सुसह तं चं पुणो अहिडिए । न यमाणमपण मज्जा, विषयसमाहिप्राययट्टिए ?"
॥२॥
चतुर्विधः खलु विनयसमाधिर्भवति, तद्यथा, अनुशास्यमानः शुश्रूषते, सम्यक् प्रतिपद्यते, वच आराध्यति, (वेदमाराधयति ) नचभवति, आत्मसंप्रगृहीतः, ( अहंकारखान्) चतुर्थंपदंभवति । भवतिचात्र श्लोकः
६५
प्रार्थयतेहितानु शासनं (कं), शुश्रूषते तं पुनरधितिष्ठति । नच मानमदेनमाद्यति, विनयसमाधौ (वा) आयतार्थी
॥२॥
ति
खलु सुप्रसमाही भवद्द। तं जहा सुद्धं मे भविस्सर भव । एगमगचित्तो भविस्सामि त्तिं श्रज्काइवयं भवइ । श्रप्पाणं ठावइस्सामि ति अज्काइव्वयं भवइ । ठिश्रो परं ठावहस्सामि त्ति माइग्रव्वयं भवइ । चउत्थं पर्यं भवइ । भवद्द प्र इत्थ सिलोगो ॥
95
॥३॥
नाणमेगग्गचित्तो अ, ठिम्रो अठावर परं । सुत्राणि श्र अहिजित्ता, रम्रो सुसमाहिप चतुर्विधःखलु श्रुतसमाधिर्भवति, तद्यथा श्रुतं (मया ) मे भविष्यती त्यध्येतव्यं भवति, एकाग्रचित्तो भविष्यामीत्यध्येतव्यम् भवति, श्रात्मानं स्थापयामी त्यध्येतव्यम् भवति, स्थितः परंस्थापयिष्यामीत्यध्येतव्यं भवति, चतुर्थंपदंभवति । भवति चात्र श्लोकः ॥ " ज्ञानमेकाग्रचित्तश्व स्थित्तश्चस्थापयतिपरम् । सूत्राणिचाधीत्य, रतः श्रुतसमाध ॥३॥