________________
६०
जैन सिद्धांत पाठमाळा
येन बन्धं वधं घोरं, परितापं च दारुणम् । शिक्षमाणाः नियच्छन्ति, युक्तास्ते ललितेन्द्रियाः ते वितं गुरुं पूति तस्स, सिप्पस कारणा । सकारति नर्मसंति, तुट्टा निद्देसवत्तिणो
तेऽपि तं गुरुं पूजयन्ति तस्य शिल्पस्य कारणात् । सत्कारयन्ति नमस्यन्ति, तुष्टा निर्देशवर्तिनः किं पुण जे सुग्गाही, अनंतहि कामए । आयरिया जं वए भिक्खू, तम्हा तं नाइवत्तर किपुनर्यः श्रुतग्राही, अनन्तहितकामुकः । आचार्या यद् वदेयुर्भिक्षुः, तस्मात्तन्नातिवर्तेत नीयं सिद्धं गई ठाणं, नीयं च श्रासणाणि । नीयं च पाए वंदिजा, नीद्यं कुजा अंजलि नीचैः शय्यां गति स्थानम् निचैश्वासनानि च । नीचैश्वपादौ वन्देत, निचैः कुर्याच्चाञ्जलिम् संघट्टत्ता कारणं, तहा उवहिणामवि । खमेह वराहं मे, वइज न पुणु त्ति त्र संघटय्य कायेन, तथोपधिनापि । क्षमध्वमपराधं मे, वदेन्न पुनरिति च दुगो वा पोषण, चोइथो वह रहं । एवं बुद्धि किचाणं, कुत्तो वृत्तो पकत्वद दुर्गेार्वा प्रतोदेन, नोदितो वहतिरथम् । एवं दुर्बुद्धिः कृत्यानाम्, उक्त उक्तः प्रकुरुते प्रालवते लवंते वा न निसिजाए पडिस्णे । मुत्तणं श्रासणं धीरो, सुस्साए पडिरसुणे
॥ १४ ॥
॥१५॥
॥१५॥
॥१६॥
॥१६॥
॥१७॥
॥१७॥
॥१८॥
॥१८॥
॥१६॥
॥१९॥
॥२०॥