________________
दशवैकालिक सूत्रे श्रध्ययनं ६. उ. २
दण्डशस्त्रपरिजीर्णाः, असभ्यवचनैश्च । करुणा व्यापन्नच्छेदसः, क्षुत्पिपासापरिगताः तहेव सुविणीअप्पा, लोगंसि नरनारियो । दीसंति सुहमेहता, इट्ठि पत्ता महायसा तथैव सुविनीतात्मानः, लोके नरनार्यः । दृश्यन्ते सुखमेधमानाः, ऋद्धि प्राप्तामहायशसः तव श्रवणीयप्पा, देवा जक्खा अ गुज्रुगा । दीसंति दुहमेहता, अभियोगमुर्वाद्वया तथैवा विनीतात्मानः, देवायचाश्र 'गुह्यकाः । दृश्यन्ते दुःखमेधमानाः, 'आभियोग्यमुपस्थिताः तहेव सुविणोप्पा, देवा जक्खा श्र गुज्रुगा । दोसंति सुहमेहता, इड्डि पत्ता महायसा तथैवसुविनीतात्मानः, देवायत्ताश्चगुह्यकाः । दृश्यन्ते सुखमेधमानाः, ऋद्धि प्राप्तामहायशसः जे प्रायरिउवज्झायाणं, सुस्सूसावयणं करा । तेसि सिक्खा पवढंति, जलसित्ता इव पायवा ये आचार्योपाध्यायानाम्, शुश्रूषावचनकरा: । तेषां शिक्षाः प्रवर्धन्ते, जलसिता इव पादपाः अप्पणठ्ठा परठ्ठा वा, सिप्पा उणिश्राणि । गिहिणो उवभोगठ्ठा, इहलोगस्स कारणा आत्मार्थं वा परार्थं वा, शिल्पानि नैपुण्यानि च । गृहिण उपाभोगार्थ, इह लोकस्य कारणात् जेण वधं वहं घोरं, परिश्रावं च दारुणं । सिक्खमाणा निश्रच्छंति, जुत्ता ते ललिडंदिया १ भवनपति देव. २ चाकरपणु.
पह
॥८॥
Hell
॥९॥
||१०||
॥१०॥
॥११॥
॥११॥
॥१२॥
॥१२॥
॥१३॥
॥१३॥
રી