________________
८६
॥३॥
॥३॥
॥४॥
. जैन सिद्धांत पाठमाळा. एवंधर्मस्यविनयः, मूलंपरमस्तस्यमोक्षः । येन कीर्ति श्रुतश्लाध्यं, नि:शेषचाभिगच्छति ॥२॥ जे प्रचंडे मिए थद्धे, दुव्वाई नियडी सढे। बुज्मा से प्रविणीअप्पा, कई सोधगये जहा
यश्चचण्डोमृग:स्तब्धः, दुर्वादीनिरुतिमानशठः । , उद्यते स अविनीतात्मा, काष्ठं स्रोतोगतं यथा विणयम्मि जो उवाएणं, चोइनो कप्पद नरो। दिव्वं सो सिरिमिजति, दंडेण पडिसेहए विनये य उपायेन, नोदितःकुप्यतिनरः । दिव्यां स श्रियमायान्तीम् , दण्डेन प्रतिषेधयति ॥४॥ तहेव अविणीअप्पा, उववमा हया गया । दीसंति दुहमेहता, प्राभिश्रोगमुवठिया
॥५॥ तथैवाविनीतात्मानः, औपवाह्या हयागनाः ।
दृश्यन्ते दुःखमेधमानाः, आभियोग्यमुपस्थिताः ॥६॥ तहेव सुविणीअप्पा, उववज्मा हया गया। दीसंति सुहमेहंता, इढेि पत्ता महायसा
॥६॥ तथैव सुविनीतात्मानः, औपवाह्या हयागजाः । दृश्यन्ते सुखमेधमानाः, ऋद्धि प्राप्ता महायशसः तहेव अविणीअप्पा, लोगसि नरनारियो । दीसति दुहमेहता, छाया ते विगलिंदिया
॥७॥ तथैवाविनीतात्मानः , लोकेनरनार्यः दृश्यन्ते दुःखमेधमानाः, 'छातास्ता विकलेन्द्रियाः ॥७॥ दंडसत्थपरिज्जुना, असम्भवयणेहि । कलणा विवन्नवंदा, खुम्पिवासपरिगया , १ घबायेलु