________________
दशवैकालिक सूत्रं अध्ययन ६. उ. २ ८७ जहा निसंते तवणञ्चिमाली, पभासई केवलभारहं तु । एवायरिओ सुअसीलवुद्धिए, विरायई सुरमझे व इदो ॥१४॥ यथानिशांते तपन्नचिौली, प्रभासते केवलं भारतंतु । एवमाचार्य:श्रुतशीलबुध्ध्या, विराजते सुरमध्यइवेन्द्रः ॥१४॥ जहाससी कोमुइजोगजुत्तो, नक्खत्ततारागणपरिपुडप्पा। खेसोहई विमल अभमुक्के, एवं गणी सोई भिक्खुमझे ॥१५॥ यथाशशीकौमुदीयोगयुक्तः, नक्षत्रतारागणपरिवृतात्मा ।
खे शोभतेविमलेऽभ्रमुक्के, एवंगणीशोभते भिक्षुमध्ये ॥१९॥ महागरा प्रायरिआ महेसी, समाहिजोगे सुअसीलदुद्धिए । संपाविउकामे अणुत्तराई, धाराहए तोसइ धम्मकामी ॥६॥ महाकरानाचार्यान्महर्षिणः, समाधियोगैः श्रुतशीलवुध्ध्या। संप्राप्तुकामः अनुत्तराणि, आराधयति तोषयतिधर्मकामी ॥१६॥ सुच्चा ण नेहाची लुभासिवाई, सुरसूलए आयरिश्रप्पमत्तो । पाराहइत्ताण गुणे अणेगे, से पावई सिद्धिमणुत्तरं॥त्ति बेमि १७ श्रुत्वामेधावीसुभापितानि, शुश्रूषयेदाचार्यानप्रमत्तः । आराधयित्वागुणाननेकान् , सप्राप्नोतिसिद्धिमनुत्तराम् ॥१७॥ ॥ इति विगतमाहिझयणे पढमो उहेसो समत्तो॥ इति ब्रवीमि--इति विनयसमाव्यध्ययनेप्रथमउद्देश: समाप्त: मूलाउ संधप्पभवो दुमस्स, खंघाउ पच्छा साविति साहा । साहप्पसाहा विरुहति पत्ता, तो सि (से) पुष्पं च फलं रसोप्राश मूलात्स्कन्धप्रभवोद्रुमस्य, स्कन्धात्पश्चात्समुपयन्तिशाखाः । शाखाप्रशाखाभ्योविरोहन्तिपत्राणि,ततस्तस्यपुप्पं च फलंरसश्चाश एवं धम्मस्स विणयो, मूलं परमो से मुक्खो। जेण कित्तिं सुग्रं सिग्ध, नीलेसं चाभिगच्छा