________________
॥४॥
॥४९॥
॥५०॥
॥५०॥
॥५२॥
जैन सिद्धांत पाठमाळा. दिट्ट मित्रं असंदिदं, पडिपुन विमं जिभ । अयंपिरमणुविग्गं, भास निसिर अत्तवं दृष्टां मितामसंदिग्धां, प्रतिपूर्णा व्यक्तां जिताम् । अजल्पनशीलामनुद्विग्नां, भाषांनिसृजेदात्मवान् आयारपन्नतिधर, दिठिवायमहिजगं । वायविक्खलिश्र नबा, न तं उवहसे मुणी
आचारप्रज्ञप्तिधरं, दृष्टिवादमधीयानं । वाग्विस्खलितं ज्ञात्वा, नतमुपहसेन्मुनिः नक्खतं सुमिणं जोग, निमित्त मंतभेसर्ज। गिहिणो तं न आइक्खे, भूमाहिगरणं पर्य नक्षत्रं स्वप्नं योग, निमित्त मंत्रभेषजे । गहिणस्तन्नाचतीत, भूताधिकरणं पदम् अन्नटुं पगडं लयणं, भाज सयणासणं । उच्चारभूमिसंपन्नं, इत्थीपसुविजिथं
अन्याथें प्ररुतंलयन, भजेल्शयनासनम् । उच्चारभूमिसपन्नं, स्त्रीपशुविवर्जितम् । विवित्ता अ भवे सिजा, नारीणं न लवे कहं । गिहिसंयवं न कुजा, कुजा साहूहिं संथवं विविक्ता च भवेच्छय्या, नारीणां न लपेत्कथाम् ।
गृहिसंस्तवं न कुर्यात् , कुर्यात्साधुभिः संस्तवम् जहा कुक्कुडपोअस्स, निश्च कुललश्रो भयं । एवं खु वंभयारिस्स, इत्थीविग्गहलो भयं यथा कुक्कुटपोतस्य, नित्यं 'कुललतो भयम् । एवं खलु ब्रह्मचारिणः, स्त्रीविग्रहतो भयम् १ विलाडी.
॥५१॥
॥५२॥
॥५२॥
॥५३॥
॥५३॥
॥५४॥
॥५४॥
-