________________
-
॥५५॥
॥५६॥
॥५७॥
दशवकालिक सूत्र अध्ययनं ८. चित्तमित्तिं न निज्माए, नारिं वा सप्रलंकिअं । भक्खरं पिव दहणं, दिहिं पड़िसमाहरे चित्रभित्तिं न निध्यायेत् , नारी वा स्वलंकृताम् । भास्करमिव दृष्टवा, दृष्टिं प्रतिसमाहरेत् हत्थपायपडिच्छिन्नं, कन्ननासविगप्पिनं । अवि वाससयं नारिं, वंभयारी विवजए हस्तपादप्रतिच्छिन्नां, कर्णनासाविकताम् । वर्षशतिकामपि नारी, ब्रह्मचारी विवर्जयेत् विभूसा इस्थिसंसग्गी, पणीनं रसभोअणं । नरस्सत्तगवेसिस्स, विसं तालउडं जहा विभूषा स्त्रीसंसर्गः, प्रणीतं रसभोजनम् ।
नरस्यात्मगवेपिणः, विषं तालपुटं यथा अंगपश्चंगसंठाणं, चारुल्लविप्रपेहिनं। इत्थीणं तं न निज्माए, कामरागविवडणं
अंगप्रत्यंगसंस्थान, चारुलपितपेक्षितम् । स्त्रीणां तन्ननिध्यायेत् , कामरागविवर्धनम् विसपसु मणुण्णेतु, पेम नाभिनिवेसए । अणि तेसी विणाय, परिणाम पुग्गलाण य विषयेषु मनोनेपु, प्रेम नाभिनिवेशयेत् ।
अनित्यं तेया विज्ञाय, परिणाम पुद्गलानां च पोन्गलाणं परिणाम, तेसिं नच्चा जहा तहा । विणीप्रतिण्हो विहरे, सीईभूएण अप्पणा
पुद्गलानां परिणाम. तेपा ज्ञात्वा यथा तथा । विनीत तृप्णो विहरेत , शीतीमूतेनात्मना
॥५७॥
॥५६॥
H५॥
॥५९॥
॥६॥