________________
॥४३॥
॥४३॥
॥श्या
॥४॥
॥५॥
दशवकालिक सूत्र अध्ययनं ८ जोगं च समणधम्मम्मि, मुंजे अनलसो धुवं । शुचो असमणधम्मम्मि, अटुं लहइ अणुत्तरं योगंच श्रमणधर्मे, युञ्जीताऽनलसो ध्रुवम् । युक्तश्च श्रमणधर्म, अर्थलभतेऽनुत्तरम् इहलोगपारत्तहिनं, जेणं गच्छइ सुम्गाई । बहुस्सुग्रं पज्जुवासिजा, पुच्छिजस्थविणिच्छ इहलोकपरत्रहितं, येन गच्छति सुगतिम् ।
बहुश्रुतं पर्युपासीत, एच्छेदयविनिश्चयम् हत्थं पायं च कायं च, पणिहाय लिहदिए । अल्तीणगुत्तो निसिए, सगासे गुरुणो मुणी हस्तं पादं च कायं च, प्रणिधाय जितेन्द्रियः ।
आलीनगुप्तोनिषादेत् , सकाशे गुरोर्मुनिः न पक्खो न पुरश्रो, नेव किश्चाण पिढयो । न य अहं समासिज, चिहिजा गुरुतिए न पक्षतो न पुरतः, नवकृत्यानां पृष्ठतः। नच ऊरुसमाश्रित्य, तिप्ठेद् गुरूणामन्तिके अच्छियो न भासिजा, भासमाणस्स अंतरा। पिट्टिमंसं न खाइजा, मायामोसं विवजए
अष्टष्टो न भाषेत, भापमाणस्यान्तरा। 'एष्टिमासं न खादेत् , मायां मृपा विवर्जयेत् । अपत्ति जेण लिया, पातु कुप्पिज वा परो। सवसो त न भासिजा, भासं अहिअगामिर्णि
अप्रीतिकं येन स्यात् , आशुकुप्येहा परः। सर्वशन्तां नमापेत, मापामहितगामिनीम् १ निवा.
॥४५॥
ilean
॥४६॥
12G
॥४॥
॥४८॥
-