________________
जैन सिद्धांत पाठमाळा.. क्रोधं मानंच मायां च, लोभं च पापवर्धनम् । 1. वमेच्चतुरो दोषान् , इच्छन्हितमात्मनः ॥३७॥ कोहो पीई पणासेइ, माणो विणयनासणो। , माया मित्ताणि नासेइ, लोभो सबविणासणो । ॥३॥
क्रोधःप्रीति प्रणाशयति, मानो विनयनाशनः । । मायामित्राणिनाशयति, लोभः सर्वविनाशक: ॥३८॥ उवसमेण हणे कोहं, माणं महवया जिणे । मायमजवभावेण, लोभ संतोसनो जिणे ॥३ उपशमेन हन्यानोपं, मानं मार्दवेन जयेत् । मायां च ऋजुभावेन, लोभ संतोषतो जयेत् ॥३९॥ कोहोश्र माणो श्र अणिग्गहीश्रा, माया प्रलोभो अपवढमाणा। चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुर्णब्भवस्स Maok क्रोधश्चमानश्चानिंगहीतौ, माया च लोभश्चप्रवर्धमानौ । चत्वारएते कृत्स्ना कषायाः, सिंचत्ति मूलानि पुनर्भवस्य ॥४०॥ रायणिएमु विणयं पउंजे, धुवसीलयं सययं न हावइजा । कुम्मुव्व अल्लोणपलीणगुत्तो, परकमिजा तवसंजमम्मि ॥४१॥ रत्नाधिकेषु विनयं प्रयुञ्जीत, ध्रुवशीलतां सततं न हापयेत् ।
कूर्मइवालीनप्रलीनगुप्तः, पराक्रमेत् तपःसंयमे ॥४१॥ निदं च न बहु मनिज्जा, सप्पहासं विवजए। .. मिहो कहाहि न रमे, सज्मायम्मि रो सया
॥४॥ निंद्रां च न बहुमन्येत, सपहास विवर्जयेत् । मिथःकथासु न रमेत, स्वाध्याये रतः सदा
॥४२॥ जोगं च समणधम्ममि, मुंजे अनलसो धुर्व ।
॥४३॥ जुत्तो असमणधम्मम्मि, श्रहं लहइ अणुत्तरं