________________
दशवैकालिक सूत्र अध्ययनं ८.
सजानन्नाजानन् वा, कृत्वाऽधार्मिकं पदम् । संवृणुयात्क्षिप्रमात्मानं, द्वितीयं (पुनः) तन्नसमाचरेत् ॥३१॥
प्रणायारं परक्कम्म, नेव गृहे न निण्हवे । सूई सया वियडभावे, प्रसंसत्ते जिदिए अनाचारं पराक्रम्य, नैव गूहेत ननिहुबीत । शुचिः सदाविकटभाव:, असंसक्तोर्जितेन्द्रियः मोहं वयणं कुजा, आयरिअस्स महप्पणो । तं परिगिज्म वायाए, कम्मुणा उववायए अमोघं वचनं कुर्यात्, आचार्यस्य महात्मनः । तं परिगृह्य वाचया, कर्मणोपपादयेत् अधुवं जीविप्रं नचा, सिद्धिमगं विश्राणिया । विणिट्टिज भोगेसु, पाउं परिमियमप्पणो अधुवं जीवितं ज्ञात्वा सिद्धिमार्ग विज्ञाय । विनिवतत भोगेभ्यः, आयुः परिमितमात्मनः वलं थामं च पेहाए, सद्धामारुग्गमप्पणी । वित्तं कालं च विन्नाय, तहप्पाणं निजुंजर बलं स्थामं च प्रेक्ष्य, श्रद्धामारोग्यमात्मनः । क्षेत्र कालं च विज्ञाय, तथात्मानं नियुञ्जीत जरा जाव न पीडेर, वाही जाव न चढइ | जाविंदिया न हायंति, ताव धम्मं समायरे
?
जरा यावन्न पीडयति, व्याधिर्यावन्नवर्धते । यावदिन्द्रियाणि न हीयंते, तावदू धर्मसमाचरेत् कोहं माणं च मायंच, लोभ व पाववडणं । मे चत्तारि दांते उ, इच्छंती हिश्रमप्पणी
७६
||३२||
॥३२॥
॥३३॥
॥३३॥
In
113811
॥३५॥
जु३५॥
113611
॥३६॥
॥३७॥