________________
७७
७७
-
॥१९॥ .
॥२०॥
॥२॥
॥२१॥
दशवकालिक सूत्र अध्ययनं ८. प्रविश्य परागारं, पानार्थ भोजनाय वा । यतं तिप्ठेन्मितं भाषेत, न च रूपेषु मनःकुर्यात् वहु सुणेइ कण्णेहिं, वहुं अच्छीहि पिच्छइ । न य दिलं सुन सन्वं, भिक्खू अक्खाउमरिहइ बहुशणोति कर्णाभ्यां, बहु अक्षिम्यां पश्यति । न च दृष्टं श्रतं सर्व, भिक्षुराख्यातुमर्हति सुश्र वा जइ वा दिहं, न लविज्जो वधाइनं । न य केण उवाएणं गिहिजोगं समायरे
श्रुतं वा यदिवा दृष्टं, न लपेदौपघातिकम् । न च केनोपायेन, गृहियोग समाचरेतू निहाणं रसनिज्जूढ़, भगं पावर्ग ति वा । पुटो वावि अपुट्ठो वा, लाभालाभ न निदिसे निष्ठानं रसनिव्यूढं, भद्रकं पापकमिति वा ।
पष्टो वाप्यष्टप्टो वा, लाभालाभौ न निर्दिशेत् न य भोप्रणम्मि गिद्धो, चरे उछ अयंपिरो । अफासुग्रं न भुजिजा, कीमुदेसिपाहड न च भोजने गृद्धः, चरेदुञ्च्छमजल्पाकः । अप्रासुकं न भुञ्जीत, क्रीतमौद्देशिकमाहृतम् सनिहिं च न कुविजा, अणुमायं पि संजए । मुहाजीवी असंवद्ध, हविज जगनिस्सिए
सन्निधि च न कुर्वीत, अणुमात्रमपि संयतः । मुधाजीव्यसंवद्धः, भवेज्जगन्निश्रितः लूहवित्ती सुसंतुढे, अप्पिच्छे सुहरे सिधा । प्रासुरत्तं न मच्छिन्जा, सुच्चा गं जिणसासणं
॥२२॥
॥२२॥
॥२३॥
॥२३॥
પારકા
॥२४॥
।२५॥