________________
जैन सिद्धांत पाठमाळा. अष्टौ सूक्ष्माणि प्रेक्ष्य, यानिज्ञात्वा संयतः। दयाधिकारी भूतेषु, आसीत तिष्टेत् गयीत च ॥१३॥ कयराई अहसुहमाई, जाई पुच्छिन्न संजए । इमाई ताई मेहावी, श्राइक्विज विअक्खणो ॥१४॥ कतराणि अष्टसूदमाणि, यानि एच्छेत्संयतः । इमानि तानि मेधावी, आचक्षीतविचक्षणः
॥१४॥ सिणेहं पुप्फसुहुमं च, पाणुत्तिंग तहेव य । पणगं वीथ हरिमं च, अंडमुहुमं च अट्टमं स्नेहं पुप्पसूक्ष्मं च, प्राण्युत्तिगौं तथैव च । पनकं वीजहरितं च, अण्डसूम चाप्टमम् एवमेयाणि जाणित्ता, सव्वभावेण संजए । अप्पमत्तो जए निच्च, सविदिअसमाहिए एवमेतानि ज्ञात्वा, सर्वमावेन संयतः । अप्रमत्तो यतेत नित्यं, सर्वेन्द्रियसमाहितः । धुवं च पडिलेहिजा, जोगसा पायकवलं । सिजमुच्चारभूमि च, संथारं अदुवासणं ॥१७॥
ध्रुवं च प्रतिलेखयेत् , (योगेसति) योगेन पात्रकम्वलम् ।
शय्यामुच्चारभूमि च, संस्तारमथवासनम् उचारं पासवणं, खेल सिंघाणतल्लिनं । फासुग्रं पडिलेहित्ता, परिहाविज संजए उच्चारं प्रस्रवण, श्लेष्म संघ्राण जल्लिकम् । । प्रासुकं प्रतिलेख्य, परिण्ठापयेत्संयतः
॥१८॥ पविसित्तु परागारं, पाणटा भोअणस्स वा । जयं चिटु मिश्रं भासे, न य रुवेसु मणं करे ॥१६॥
१ भा.
. In
॥२८॥