________________
७५
॥७॥
॥८॥
॥॥
दशवकालिक सूत्रं अध्ययनं ८. उदकामात्मनः कार्य, नैव पुञ्छयेन् न संलिखेत् । समुत्प्रेदयतथामूतं, नो एनं संघट्टयेन्मुनिः इंगालं अगणिं अश्विं, अलायं वा सजोइनं । न उजिजा न घट्टिजा, नो णं निव्वावए मुणी अंगारमग्निमर्चिः अलातं वा सज्योतिः । नोसिञ्चन्नोघट्टयेत् , नैनं निर्वापयेन्मुनिः तालिघंटेण पत्तेण, साहाए विहुयणेण वा । न वीइज अप्पणो कार्य, बाहिरं वा वि पुग्गल तालवृन्तेन पत्रेण, शाखयाविधुवनेन वा । न वीजयेदात्मनःकाय, वाह्यं वापि पुद्गलम् तणरुक्खं न छिदिजा, फलं मूलं च कस्सइ । श्रामगं विविहं वीअं, मणसा वि ण पत्थए तृणवृत्तं न च्छिद्यात् , फलं मूलं च कस्यापि ।
आमकंविविधं बीजं, मनसापि न प्रार्थयेत् । गहणेसु न चिट्ठिजा, वीएसु हरिएलु वा । उदगम्मि तहा निच्च, उत्तिगपणगेसु वा
गहनेषु न तिष्ठेत् , वीजेषु हरितेषुवा । उदके तथा नित्यं, उत्तिगपनकयो, तसे पाणे न हिसिजा, वाया अदुव कम्मुणा । उवरो खब्वभूएसु, पासेज्ज विविहं जगं त्रसान्प्राणिनो न हिंस्यात् , वाचाथवा कर्मणा । उपरतःसर्वभूतेषु, पश्येद्विविधं जगत् अह सुहुमाइ पेहाए, जाई जाणित्तु संजए । दयाहिगारी भूएसु, श्रास चिट्ठ सएहि वा
॥१०॥
॥१०॥
॥१
॥
॥११॥
॥१२॥
॥१२॥
॥१३॥