________________
७४
। जैन सिद्धांत पाठमाळा. आचारप्रणिधिलब्ध्वा , यथा कर्तव्यं भिक्षुणां । तदभवदम्य उदाहरिष्यामि, आनुपूर्व्या शृणुत मम ॥१॥ पुढविद्गगणिमारुश्र, तणरुक्खस्स बीयगा । तसा अ पाणा जीव त्ति, इइ कुत्तं महेसिणा ॥२॥ पृथिव्युदकाग्निमारुताः, तृणवृत्तसबीजकाः । त्रसाश्च प्राणिन जीवाइति, इत्युक्त महर्षिणा . ॥२॥ तेसिं अच्छणजोएण, निश्च होश्रध्वयं सिमा । मणसा कायवक्केण, एवं हवइ संजए
तेषामक्षण योगेन, नित्यं भवितव्यं स्यात् । मनसाकायवाक्येन, एवं भवति संयतः पुढवि भित्ति सिल लेलु, नेव भिंदे न संलिहे । तिविहेण करणजोएण, संजए सुसमाहिए
पक्षा एथिवी भित्तिशिलां लोष्ठं, नैव भिद्यात् नैव संलिखेत् । त्रिविधेन करणयोगेन, संयतः सुसमाहितः ॥४॥ सुद्धपुढवीं न निसीए, ससरक्खम्मि अ पासणे । पमजितु निसीइजा, जाइत्ता जस्स उम्गहं (सचेत) शुध्धष्टथिव्यां न निषीदेत् , सरजस्के चासने। प्रमृज्यनिषीदेत् , याचयित्वा यस्याऽवग्रहम् सीअोदगं न सेविजा, सिलावुटु हिमाणि श्र। उसिणोदगं तत्तफासुग्रं, पडिगाहिज्ज संजए ॥६॥ शीतोदकं न सेवेत, शिलावृष्टं हिमानि च | उष्णोदकं तप्तप्रासुकं, प्रतिगृहणीयात् संयतः उदउल्लं अप्पणोकाय, नेव पुंछ न' संलिहे । समुप्पेह तहाभूध, नो णं संघट्टए मुणी
૧ અહિંસાગથી.
||५||
७॥