________________
• दशवकालिक सूत्र अध्ययनं ७. ७३ तहेव सावजणुमोणी गिरा, श्रोहारिणी जा य परोवघाइणी। से कोह लोह भय हास माणवो, न हासमाणो वि गिरंवइजा ॥५४॥ तथैव सावधानुमोदिनी गिरा, अवधारिणी या च परोपघातिनी। तांक्रोधलोभभयहास्येभ्योमानवः, न हसन्नपि गिरं वदेत् ॥१४॥ सुवकलुद्धि समुपेहिया मुणी, गिर ज दुठं परिवजए सया । मिश्र अदुठे अणुवीइ भासए, सयाण मज्मे लहई पसंसणं ॥५५॥ सुवाक्यशुद्धिंसमुत्प्रेक्ष्य मुनिः, गिरां च दुष्टां परिवर्जयेत्सदा। मितमदुष्टमनुचिन्त्य भाषते, सतां मध्ये लमते प्रशंसनम् ||१५|| भासाइ दोसे अ गुणे अजाणिवा, तीले अदुट्टे परिवजए सया। छसुसंजए सामणिए सया जए, वइज्ज बुद्धे हिप्रमाणुलोमि६॥
भाषायादोषानगुणान् च ज्ञात्वा, तस्याश्च दुष्टाया: परिवर्नकःसदा। षट्सु संयतः श्रामण्ये सदा यतः,वदेबुध्यो हितमानुलोमिक॥५६॥ परिक्खभासी लुसमाहिदिए, चउकसायावगए अणिस्सिए । स निझुणे धुत्तमलं पुरेकर्ड, पाराहए लोगमिणं तहा परं ॥५॥ परीदयभाषी सुसमाहितेन्द्रियः, अपगतचतु:कषायोऽनिश्रितः। स निघूनोति 'धून्नमल पुराहतं, आराधयति लोकमिमं तथा परम् ति बेमि ।। इति सुवक्कसुद्धीनाम सत्तमं अज्झयणं समत्त ॥७॥ इतिब्रवीमि--इतिसुवाक्यशुध्धिनामसप्तममध्ययनं संपूर्णम् ॥ अह अायारपणिही अहममज्झयणं ॥
॥ अथ आचारप्रणिधिनामाऽष्टममध्ययनम् ॥ प्रायारपणिहिं लड़े, जहा कायव भिक्खुणा । तं मे उदाहरिस्सामि, प्राणुपुचि सुणेह मे
॥॥ ૧ કમળ.
-
-