________________
७२
-
जैन सिद्धांत पाठमाळा. बहवे इमे असाहू , लोए वुच्चंति साहुणो । न लवे असाहुं साहुत्ति साहुं साहुत्ति पालवे । बहवइम असाधवः, लोक उच्यन्ते साधवः ।
न लपेदसाधु साधुरिति, साधु साधुरित्यालपेत् ॥४८॥ नाणदसणसंपन्न, संजमे अ तवे रयं । एवं गुणसमाउत्त, संजय साहुमालवे
॥४॥ ज्ञानदर्शनसपन्नं, संयमे च तपसि रतम् । एवं गुणसमायुक्तं, संयतं साधुमालपेत्
॥४९॥ देवाणं मणुाणं च, तिरिमाणं च बुग्गहे । अमुगाणं जो होड, मा वा होउत्ति नो वए ॥५०॥ देवानां मनुनानां च, तिरश्चां च विग्रहे । अमुकानां जयो भवतु, मा वा भवत्विति नो वदेत् ॥५०॥ वाश्रो वुटु व सीउण्हं, खेम धार्य सिवं ति वा । कया गु हुज एआणि, मा वा होउ ति नो वए ॥५१॥ वायुवि॒ष्टं च शीतोष्ण, क्षेमं 'ध्रातं शिवमिति. वा ।। कदा नु भवेयुरेतानि, मा वा भवेयुरिति नो वदेत् ॥११॥ तहेव मेहं व नहं वं माणवं, न देवदेव त्ति गिरं वइजा । समुच्छिए उनए वा पोए, वइज्ज वा वुट बलाहय त्ति ॥५२॥ तथैव मेधं वा नभोवा मानवं, न देवं देवइति गिरं वदेत् । समुच्छित उन्नतो वा पयोदः, वेदेवा वृष्टो बलाहक इति ॥५२॥ अंतलिक्खे ति णं बूमा, गुज्माणुचरित्र त्ति । रिद्धिमंतं नरं दिस्त, रिद्धिमंत ति पालवे
अन्तरिक्षमिति तदबयात् , गुह्यानुचरितमिति च । ऋद्धिमन्तं नरं दृष्टवा, ऋद्धिमानित्यालपेत् ॥५३॥ १ सुण,
बानो राज आणि में प्रा
-
-