________________
॥४४॥
दशवकालिक सूत्रं अध्ययनं ७. ७१ पयत्तपक्कि त्ति व पकमालवे, पयत्तछिन्न त्ति व छिन्नमालवे। पयत्तलहित्ति व कम्महेउ, पहारगादित्ति व गाढमालवे ॥४२॥
प्रयत्नपक्वमिति पक्कमालपेत् , प्रयत्नच्छिन्नमितिवाछिन्नमालपेत्। प्रयत्नलष्टमिति वा कर्महेतुकं गाढप्रहारमिति वा गाढमालपेत्।४२॥ सबुक्कसं परग्धं वा, अउल नस्थि एरिसं । अविक्किममवत्तव्वं, अचित्तं चेव नो वए ॥४३॥ सर्वोत्कर्ष परायं वा, अतुलं नास्तीदशम् ।
असंस्कृतमवक्तव्यं, अप्रीतिकं चैव नो वदेत् ॥४३॥ सव्वमेधे वइस्सामि, सव्वमेधे ति नो वए । अणुवीइ सत्वं सम्वत्थ, एवं भासिज पण्णवं सर्वमेतद् वदयामि, सर्वमेतदिति नो वदेत् ।
अनुचिन्त्य सर्वं सर्वत्र, एवं भाषेत प्रज्ञावान् ॥४४॥ सुक्कीनं वा सुविक्की, अकिज्ज किजमेव वा । इमं गिण्ह इमं मुंच, पणि नो वियागरे
॥४५॥ सुक्रोत वा सुविक्रीतं, अक्रेय केयमेव वा । इदं गहाणेदंमुच, पणितं नो व्यागणीयात्
॥४५॥ अप्पग्धे वा महन्धे वा, कप वा विक्कए विदा । पणिहे समुप्पन्ने, अणवज्ज विभागरे
॥॥ अल्पार्थे वा महा वा, क्रये वा विक्रयेऽपि वा । पणितार्थे समुत्पन्ने, अनवद्यं व्यागणीयात्
॥४६॥ तहेवासंजयं धीरो, पास एहि करहि वा। सरचिट्ठ वयाहित्ति, नेवं भासिज पण्णवं
॥४७॥ तथैवासंयतं धीरः, आस्व एहि कुरुवा । शेव तिप्ठ वदेति, नैवं भाषेत प्रज्ञावान्
॥४७||