________________
॥३६॥
॥३६॥
॥३७॥
॥३७॥
॥३८॥
जैन सिद्धांत पाठमाळा. तहेव संखडि नशा, कि कज त्ति नोपए। तेणगं वावि वज्मि त्ति, सुतिथि त्ति अप्रावगा तथैव 'संखडी ज्ञात्वा, कृत्यं कार्यमिति नो वदेत् । स्तेनकं वापि वध्यइति, सुतीर्था इति चापगाः संखडि संखडि वूश्रा, पणिभट्ट त्ति तेणगं । वहुसमानि तित्याणि, प्रावगाणं विभागरे संखडी संखडी ब्रूयात् , पणितार्थमितिस्तेनकं । बहुसमानि तीर्थानि, आपगानां व्यागृणीयात् । तहा नईश्रो पुण्णाश्रो, कायत्तिज त्ति नी वए । नावाहि तारिमाउ ति, पाणिपिज ति नो वए तथानद्यः पूर्णाः कायतरणीया इति नो वदेत् । नौमिस्तरणीया इति, प्राणिपेयाइति नो वदेत बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा। बहुवित्थडोद्गा प्रावि, एवं भासिज पण्णवं बहुभृता अगाधाः, बहुसलिलोत्पीडोदकाः । बहुविस्तीर्णोदकाश्चापि, एवं भाषेत प्रज्ञावान् तहेव सावज जोग, परस्सट्टा अनिटिअं। कीरमाणं ति वा नचा, सावज न लवे मुणी
तथैव सावधं योगं, परस्यार्थ च निष्ठितम् । । क्रियमाणमिति वा ज्ञात्वा, सावधं न लपेन्मुनिः सुकडि त्ति, सुपक्कि त्ति, सुच्छिन्ने सुहडे मडे । सुनिट्टिए सुलहित्ति, सावज वजए मुणी सुरुतमिति सुपक्कमिति, सुच्छिन्नं सुहृतं मृतम् । सुनिष्ठितं सुलष्टमिति, सावधं वर्जयेन्मुनिः ૧ સાવદ્યકિયા.
॥३८॥
॥३६॥
॥३९॥
॥४०॥
॥४०॥
॥४१॥
॥४१॥
-