________________
दशवैकालिक सूत्र अध्ययनं ७.
तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि च । रुक्खा महल्ल पेहाए, एवं भासिज्ज पण्णवं तथैव गत्वोद्यानं, पर्वतान् वनानि च । वृक्षान् महतः प्रेक्ष्य, एवं भाषेत प्रज्ञावान् जाइमंता इसे रुक्खा, दीह्रवट्टा महालया । पयायसाला विडिमा, वए दरिसणि त्ति अ जातिमन्तइमे वृक्षाः, दीर्घवृत्ता महालयाः । प्रजातशाखाविटपिनः, वदेद्र दर्शनीयाइति च तहा फलाई पक्काई, पायखजाइ नो वए । वेलोइयाई टालाई, वेहिमाइ ति नो वए तथा फलानि पक्वानि, पाकखाद्यानि नो वदेत् । वेलोचितानि कोमलानि, द्वैधिकानि इति नो वदेत् असंथडा इमे अंबा, वहुनिव्वडिमा फला । वइज बहुसंभूआ, भूरूव त्ति वा पुणो
'असमर्थत आम्राः, बहुनिर्वर्तितफला: । वदेदू बहुसंभूताः, भूतरूपाइति वा पुनः तहेबोसहीयो पक्कायो, नीलिओ कवी अ । लाइमा भजिमाड त्ति, पिहुखज त्ति नो वए तथैवौषधयः पक्काः, नीलाश्ववयश्च । लवनवत्यो भर्जनवत्यः, टयुकखाद्या इति नो वदेत् रूढा बहुसंभूया, थिरा प्रसढा वि । गभिप्राय पाप्रो, संसाराउ ति आलये रूढा बहुसंभूताः, स्थिरा उत्सृताअपि च । गर्भिताः प्रसूताः, संसारा इत्यालपेत्
૧ નમી ગયેલા.
६६
113011
॥३०॥
॥३१॥
॥३१॥
॥३२॥
॥३२॥
॥३३॥
॥३३॥
॥३४॥
113811
॥३५॥
॥३५॥