________________
६
जैन सिद्धांत पाठमाळा.
तथैव गावोदोह्याः, दम्या गोरथकाइति च । वाह्या रथयोग्याः, नैवं भाषेत प्रज्ञावान् जुबं गवि त्ति णं वा धेनुं रसदय त्ति अ । रहस्से महल्लए वा वि, ए संवहणिति अ युवा गौरिति ब्रूयात्, धेनुंरसदेति च । ह्रस्वं महदूवापि, वदेत्संवहनमिति च तहेव गंतुमुजाणं, पव्वयाणि वणाणि । arat महल्ल पेहाए, नेवं भासिज पण्णवं तथैव गत्वोद्यानं, पर्वतान् वनानि च । वृक्षान्महतः प्रेय, नैवं भाषेत प्रज्ञावान् अलं पासायखंभाणं, तोरणाणि गिहाणि च । फलिहग्गलनावाणं, अलं उद्गदोणिणं अप्रासादस्तंभानां, तोरणानां ग्रहाणां च । परिधार्गलानावां, अलमुदकद्रोणीनां
पीढए चंगबेरे अ, नंगले मइयं सिया । जंतलट्ठी व नाभी वा, गंडिया व अलं सिचा पीठकाय 'चंगवेराय, लांगलाय मयिकाय स्यात् । यंत्रयष्टये वा नाभये वा, गण्डिकायै वालं स्युः घासणं सवणं जाणं, हुजा वा किंचुवस्सए । भूप्रोवाइणि भासं नैव भासिज पण्णवं
आसनं शयनं यानं भूयाद्वा किंचिदुपाश्रये । भूतोपघातिनीं भाषां, नैव भाषेत प्रज्ञावान्
113811
॥२५॥
॥२५॥
રા
॥२६॥
॥२७॥
॥२७॥
॥२८॥
॥२८॥
॥२३॥
॥२९॥
૧ કાšપાત્રી માટે ૨ હળ માટે. ૩ ગાડીના પૈડાં વચ્ચેની નાભિ માટે ૪ સાનીની પુકી માટે.