________________
-
॥१८॥
॥१९॥
॥१९॥
॥२०॥
॥२०॥
दशवकालिक सूत्र अध्ययनं ७. आर्यक: प्रार्यकोवापि, पिता चुल्लपितेति च । मातुल: भागिनेयइति, पुत्र नप्तइति च हे भो! हलित्ति अन्नित्ति, भट्टा सामिन गोमिश्र । होल गोल वसुलित्ति, पुरिस नेवमालवे
हेभो हलेति अन्येति, भर्तः स्वामिन् गोमिन् च । होल गोल वसुलेति, परुषं नैवालपेत् नामधिज्जेण णं श्रा, पुरिसगुत्तेण वा पुणो । जहारिहमभिगिज्म, पालविज लविज वा नामधेयेनैनं ब्रूयात् , पुरुषगोत्रेण वा पुनः । यथार्हममिगृह्य, आलपेल्लपेदू वा पंचिदिशाण पाणाणं, एस इत्थी अयं पुमं । जाव णं न विजाणिजा, ताव जाइ त्ति पालवे पञ्चेन्द्रियाणां प्राणिनां, एषा स्त्री अयं पुमान् । यावदेन न विजानीयात् , तावजातिरित्यालपेत् तहेव मणुस पहुं, पक्खिं वा वि सरीसिवं । थूले पमेइले वझे, पाइमित्ति अनो वए तथैव मनुष्यं पशु, पक्षिणं वा सरीसृपम् । स्थूल: प्रमेदुरो वध्यः, पाक्य इति च नो वदेत् परिखुढे त्ति णं ना, चूना उचिए ति । संजाए पीणिए वावि, महाकाय त्ति पालवे परिवृद्ध इत्येनं ब्रूयात् , यादुपचितइति च । संजातः प्रोणितो वापि, महाकायइत्यालपेत् तहेव गायो दुज्माश्रो दम्मा गोरहग त्ति । चाहिमा रहजोगी ति, नेवं भासिज पण्णवं
॥२३॥
॥२१॥
॥२२॥
॥२२॥
२३॥
॥२३॥
॥२४॥