________________
जैन सिद्धांत पाउमाळा.
-
तथैव काणं काणइति, पण्डकं पण्डकइति वा । व्याधिमंतं वापि रोगीति, स्तेनं चोरइति नो वदेत् ॥१२॥ एएणनेण अटेणं, परो जेणुवहम्मइ । पायारभावदोसन्नू, न त भासिज्ज पण्णवं
॥१३॥ एतेनान्येनार्थेन, परोयेनोपहन्यते ।
श्राचारभावदोषज्ञः, न तं भाषेत प्रज्ञावान् । तहेव होले गोलि त्ति, साणे वा वसुलि त्ति श्र। दमए दुहए वा वि, नेवं भासिज पण्णवं
॥१४॥ तथैव होलोगोल-इति, श्वा वा वसुलइति च । द्रमकोदुर्भगो वापि, नैवं भाषेत प्रज्ञावान् ॥१४॥ अजिए पजिए वावि अम्मो माउस्सिम ति अ। पिउस्तिए भायणिजत्ति, धूए णत्तुणिप्रति अ ॥१५॥
आजिके प्राजिके वापि, अम्ब मातृष्वसइति । पितृण्वस गिनेयीति, दुहितर्नप्रीति च हले हलिति अभित्ति, सट्टे सामिणि गोमिणि । होले गोले वसुलि ति, इस्थिभनेवमालवे हले हले इति अन्ये इति, भट्टे इति स्वामिनि गोमिनि । होले गोले वसुले इति, स्त्रियं नैवमालपेत् ॥१६॥ णामधिज्जेण णं बूया, इत्थीगुत्तेण वा पुणो। जहारिहमाभिगिम, बालविज लविज वा . ॥१७॥ नामधेयेन तां ब्रूयात् , स्त्रीगोत्रेण वा पुनः।। यथार्हमभिगृह्य, आलपेटू लपेद्वा
॥१७॥ अजए पजए वा वि, वप्पो चुल्लपिउ ति । माउलो भाइणिज त्ति, पुत्ते णतुणि त्ति अ
१ नथुस. २ खीमी समाधन छ.
॥१८॥
-