________________
'जैन सिद्धांत पाठमाला.
-
अह सुवकसुद्धीणाम सत्तमं अज्झयणं.
॥ अथ सुवाक्यशुद्धिर्नाम सप्तममध्ययनम् ॥ । चउण्हं खलु भासाणं, परिसंखाय पनवं । दुहं तु विणयं सिक्खे दोन भासिज सबसो ॥१॥
चतसृणां खलु भाषाणां, परिसंख्याय प्रज्ञावान् । • द्वाभ्यां तु विनयं शिक्षेत, द्वेन भाषेत सर्वशः ॥१॥ जा असञ्चा अवत्तव्वा, सचामोसा अजा मुसा। जा अ बुद्धहि नाइन्ना, न त,भासिज पन्न ॥२॥ या च सत्याऽवक्तव्या, सत्यामृषा च या मृषा । या च बुद्धैर्नाचीर्णो, न तां भाषेत प्रज्ञावान् ॥२॥ असचमोसं सच्चं च, प्रणयजमककसं । समुप्पेहमसंदिद्ध, गिरं भासिज पन्न
असत्यामृषा सत्यां च, अनवद्यामकर्कशाम् । समुत्प्रेदयाऽसंदिग्धां, गिरं भाषेत प्रज्ञावान् एयं च अट्टम वा, जंतु नामेइ सासयं । स भासं सम्बमोसं च (पि), तंपि धरी विवजए ॥४ एतं चार्थमन्यं वा, यं तु नामयति शाश्वतम् |
स भाषां सत्यामृषां च, तामपि धीरोविवर्जयेत् et वितह पि तहामुत्ति, जं गिरं भासए नरो। तन्हा सो पुठो पावणं, किं पुण जो मुसं वए वितथामपि तथामूर्ति, यां गिरं भाषते नरः । तस्मात् स स्टष्टः पापेन, कि पुनर्यो मृषा वदेत् तम्हा गच्छामो अक्खामो, श्रमुर्ग वा णे भविस्सइ । अहं वाणं करिस्सामि, एसो वाणं करिस्सा