________________
दशवैकालिक सूत्र अध्ययनं ६.
,
॥६७॥
नगिणस्स वाषि मुंडस्स, दोहरोमनहंसिनो । मेहुणा उवसंतस्स, किं विभूसाय कारि ननस्य वापि मुंडस्य, दीर्घरोमनखवतः । मैथुनादुपशान्तस्य किं विभूषया कार्यम विभूसावत्ति भिक्खू, कम्मं बंधइ चिक्कणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे विभूषा प्रत्ययं भिक्षुः कर्म बध्नाति चिक्कणं । संसारसागरे घोरे, येन पतति दुरुत्तारे विभूसावति चेत्रं, बुद्धा मनति तारिसं । सावजं बहुलं चेयं, नेयं ताईहिं सेविधं विभूषाप्रत्ययं चेतः, बुद्धामन्यन्ते तादृशं । सावद्यबहुलं चैतत्, नैतत् त्रायिभिः सेवितम् खर्वति पाणममोहसिणो, तवे रया संजम अजवे गुणे । धुणंति पावाई पुरेकडाई, नवाई पावाई न ते करंति ॥६८॥ क्षपयन्ति श्रात्मानममोहदर्शिनः तपसिरताः संयमार्जवगुणे । धुन्वन्ति पापानि पुराकृतानि, नवानि पापानि न ते कुर्वते ॥ ६८ ॥ सभोवता श्रममा अकिंचणा, सविजविजाणुगया जसंसिणो । उउप्पसने विमले व चंदिमा, सिद्धिं विमणाई उर्वेति (वयंति) ताणो ॥ त्ति बेभि ॥ ६६ ॥ सदोपशान्ताश्रममाअकिंचनाः स्वविद्यविद्यानुगतायशस्विनः । ऋतुप्रसन्नोविमलइव चंद्रमाः सिद्धिं (च) विमानान्युपयंति त्रायिणः इति ब्रवीमि ॥
॥६७॥
॥ इति छ धस्मत्थकाममयणं समन्तं ॥ ६ ॥ ॥ इति षष्ठं धर्मार्थकामाध्ययनं समाप्तम् ॥
६३
॥६५॥
॥६५॥
||६६।
॥६६॥