________________
॥६॥
जैन सिद्धांत पाठमाळा. प्रगुती वंभचेरस्स, इत्थीग्रो वा वि संकणं । कुसीलवद्वणं ठाणं, दुरो परिवजए
अगुप्तिब्रह्मचर्यस्य, स्त्रीतो वापि शंकनम् । कुशीलवर्धनं स्थानं, दूरतः परिवर्जयेत्
॥१९॥ तिहमन्नयरागस्स, निसिजा जस्स कप्पड । जराए अभिभूअस्स, वाहिस्स तवस्सिको त्रयाणामन्यतरस्य, निषद्या यस्य कल्पते । जरयाभिभूतस्य, व्याधिमतस्तपस्विनः चाहियो वा अरोगी वा, सिणाणं जो उ पत्थए । बुहंतो होइ पायारो, जढो हवा संजमो व्याधिमान् वाऽरोगी वा, स्नानं यस्तु प्रार्थयेत् । व्युत्क्रान्तो भवत्याचारः, त्यक्तो भवति संयमः संतिमे सुहुमा पाणा, घसा भिलगासु । जे भिक्खू सिणायंतो, विप्रडेणुप्पिलावए ॥६॥ सन्तीमे सूदमाः प्राणिनः, 'घसासु भिलुगासु च । यश्चभिक्षुः स्नान , विकतेनोत्प्लावयति
॥६२॥ तम्हा ते न सिणायति, सीएण उसिणेण वा। जावज्जीव वयं घोरं, प्रसिणाणमहिहगा
॥६॥ तस्मात्ते न स्नान्ति, शीतेनोष्णोदकेन वा । यावजीचं व्रतं घोरं, अस्नानमधिष्ठातारः ॥३॥ सिणाणं अदुवा कक, लुद्धं पउमगाणि । गायस्सुन्वट्टणहाए, नायरति कयाइ वि स्नानमथवा कल्कं, लोनं पद्मकानि च । गात्रस्योद्वर्तनाथ, नाचरन्ति कदापि च ૧ ક્ષાર ભૂમિમાં. ૨ તે પ્રકારની અન્ય ભૂમિએ વિષે.
-
-