________________
-
॥५३॥
॥५४॥
॥५५॥
दशवकालिक सूत्रं अध्ययनं ६. पच्छाकम्मे पुरेकम्भ, सिमा तस्थ न कप्पद । पअमटुं न भुति, निग्गंथा गिहिमायणे पश्चात्कर्म पुर:कर्म, स्यात्तत्र न कल्पते । एतदर्थं न भुञ्जते, निग्रन्थागृहिभाजने प्रासंदीपलिके, अचमासालासु वा । अणायरिश्रमजाणं, प्रासइत्तु सहतु वा
आसन्दीपर्योपु, 'मञ्चेप्वाशालकेषु वा । अनाचरितमार्याणां, आसितुं शयितुं वा नासंदीपलिअंकेसु, न निसिजा न पीढए । निगंथा पडिलहाप, बुद्धवुत्तमहिहगा
नासन्दीपर्यवेषु, न निषद्यायां न पीठके । निर्ग्रन्था अप्रतिलेख्य, बुद्धोक्तमधिष्ठातारः गंभीरविजया एए, पाणा दुप्पडिलेहगा। प्रासंदी पलिधेको थ, पयमढ़ विधजिना गभीरविजया एते, प्राणिनो दुःप्रतिलेख्या. ।
आसन्दी पर्यश्च, एतदर्थं विवर्जितः गोपरगपविट्टल्स, निसिजा जस्स कप्पा । इमेरिसमणायारं, भावजइ अवोहिनं गोचराग्रप्रविष्टस्य, निषद्या यस्य न कल्पते । एवमीडशमनाचारं, आपद्यतेऽवोधिकम् विवत्ती वंभचेररस, पाणाणं च वहे वहो । वणीमगपडिग्यायो, पडिकोहो अगारिणं विपत्तिब्रह्मचर्यस्य, प्राणानां च वधे वधः । चनीपकप्रतिघात । प्रतिक्रोधोऽगारिणाम् ૧ આસન વિશેષ, ૨ અંધકારમા રહેલા.
॥५५॥
॥५६॥
॥१६॥
॥५७॥
॥५८॥
॥५८||
-
-
-