________________
जैन सिद्धांत पाठमाला. असंसदृण हत्थेणं, दबीए भायणेण वा । दिज्जमाणं न इच्छिज्जा, पच्छाकम्मं जहि भवे ॥३५॥
असंसृष्टेन हस्तेन, दया भाजनेन वा । .दीयमानं नेच्छेत् , पश्चात्कर्म यत्र भवेत् ॥३५॥ संसटेणय हत्थेण, दवीए भायणेण वा ।। ।। दिज्जमाणं पडिच्छिज्जा, जं तत्थेसणियं भवे ॥३॥ संसृष्टेन हन्तेन, दव्यो भाजनेन वा । दीयमानं प्रतीच्छेत् , यत्तत्रैषणीयं भवेत् ॥३६॥ दुराहं तु भुजमाणाणं, एगो तत्थ निमतए । दिज्जमाणं न इच्छिज्जा, छंदं से पडिलेहर ॥३७॥
द्वयोस्तु भुजानयोः, एकस्तत्र निमंत्रयेत् । . दीयमानं नेच्छेत् , छन्दं तस्य प्रतिलेखयेत ॥३७॥ दुरहं तु भुंजमाणाण, दो वि तत्थ निमंतए । दिन्जमाणं पडिच्छिज्जा, जे तत्थेसणियं भवे ॥३८॥
इयोस्तु भुजानयोः, द्वावपि तत्र निमंत्रयेताम् । दीयमानं प्रतिच्छेत् , यत्तत्रैषणीयं भवेत् ॥३८॥ गुन्धिणीए उवण्णत्य, विविहं पाणभोषणं । . भुजमाणं विवन्जिज्जा, भत्तसेसं पडिच्छए
112E1 (गर्भिण्या) गुर्विण्या उपन्यस्तै, विविधं पानभोजनम् । भुज्यमानं विवर्ण्य, भुक्तशेष प्रतीच्छेत्
॥३९॥ सिधा य समणट्टाए, गुश्विणी कालमासिणी । उठिा वा निसीइज्जा, निसन्ना वा पुणुए ॥४०॥ 'स्याच्च श्रमणार्थ, गर्भिणी (गर्विणी) कालमासिनी । उत्थिता वा निषीदेत् , निषण्णा वा पुनरुत्तिष्ठेत् ॥४०॥ ૧ કદાચિત.