________________
॥४२॥
दशवकालिक सूत्रं अध्ययनं ५. उ. १ ३३ तं भवे भत्तपाणं तु, संजयाण अकप्पिमं । दितिश्र पडिप्राइक्खे, न मे कप्पइ तारिस तद्भवेद् भक्तपानं तु, संयतानामकल्पितम् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम्
॥४१॥ थणगं पिजमाणी, दारगं वा कुमारित्रं । त निक्खिवितु रोअंत, आहार पाणभोयणं स्तनकं पाययन्ती, दारकं वा कुमारिकाम् । तं रुदन्तं निक्षिप्य, आहरेत्पानभोजनम् ॥४२॥ तं भवे भत्तपाणं तु, संजयाणं अकप्पियं । दिति पडिआइक्खे, न मे कप्पा तारिस ॥४३॥ तद्भवेद् भक्तपानं तु, संयतानामकल्पितम् । ददतो प्रत्याचक्षीत, न मे कल्पते तादृशम् जं भवे भत्तपाणं तु, कप्पाकप्पम्मि संकियं । दिति पडिभाइक्खे, न मे कप्पइ तारिस पक्षा यभवेद् भक्तपानं तु, कल्पाकल्पे शंकितम् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥४४॥ दगवारेण पिहि, नीसाए पीढएण वा । लोढेण वा विलेवेण, सिलेसेण वा केणइ उदकवारेण पिहितं, 'नि.सारिकया पीठकेन वा । लोप्ठेन वा विलेपेन, श्लेषेण वा केनचिटू
४५॥ तं च उभिदिया दिजा, समणठाए व दावए ।। दितिर्थ पडिप्राइक्वे, न मे कप्पर तारिसं
૧ પત્થરની ખરલે કરી.