________________
दशवकालिक सूत्रं अध्ययनं ५. संमर्दयन्ती प्राणिनः, बीजानि हरितानि च ।
असंयमकरी ज्ञात्वा, तादशी परिवर्जयेत् ॥२९॥ साहट्ट निक्खिवित्ता ण, सचित्त ट्टियाणि य । तहेव समणठाए, उदगं संपणुल्लिया
॥३०॥ संहृत्य निक्षिप्य, सचित्तं घट्टयित्वा । तथैव श्रमणार्थ, उदकं संप्रणुद्य
॥३०॥ श्रोगाहहत्ता चलइत्ता, आहारे पाणभोमण । दिति पडियाइक्खे, न मे कप्पा तारिस ॥३॥ अवगाह्य चालयित्वा, आहरेत्पान भोजनम् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥३१॥ पुरेकम्मेण हत्थेण, वीए भायणेण वा । दितिनं पडिभाइक्खे, न मे कप्पड तारिस Bરૂરી पुरः कर्मणा हस्तेन, दा भाजनेन वा । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥३२॥ एवं उदउल्ले ससिणिद्धे, ससरक्खे मट्टियागोसे।। हरिपाले हिंगुलए, मणोसिला अंजणे लोणे ॥३॥
एवमुदकाट्टैण सस्निग्धेन मृत्तिकोषाभ्यां सरजस्केन । हरितालेन हिगुलेन, मनः शिलांजनेन लवणेन ॥३॥ गेरुन वनि सेदिन, सोरहिअपिटकुक्कुसकर ।। उकिटमसंसट्टे, संसट्टे चेव बोद्धब्वे 'गैरिक'वर्णिका शेटिका, सौराष्ट्रिका "पिष्टकुकुसकतेन । उल्लष्टा संस्टेष्टाभ्यां, संसृष्टश्चैव बोदव्यः (हस्तः) ॥३४॥
૧ ગેરૂ. ૨ પીળી માટી. ૩ ચાકખડી. ફટકડી ૫ લોટ અને કુસકાવાળા ૬ ફળનું નામ. ૭ ફળનુ નામ.
॥३४॥