________________
॥२४॥
॥२४॥
॥२५॥
॥२६॥
॥२६॥
३० जैन सिद्धांत पाठमाळा. अभूमि न गच्छेजा, गोरगगनो मुणी । कुलस्स भूमि जाणिवा, मिश्र भूमि परकमे
अतिमूमिं न गच्छेत् , गोचराग्रगतो मुनिः । कुलस्य भूमि ज्ञात्वा, मितां भूमि पराक्रमेत् तत्थेव पडिलेहिना, भूमिभागविअक्षणो । सिणाणस्स य वधस्स, संलोग परिवजए, तत्रैव प्रतिलेखयेत् , भूमिभाग विचक्षणः । स्नानस्य च वर्चसः, सलोकं परिवर्जयेत् दगमट्टिप्रायाणे, बीमाणि हरिपाणि । परिवज्जतो चिद्विजा, सविदिध समाहिए । उदकमृत्तिकादाने (मागें), बीजानि हरितानि च । परिवर्जयन् तिछेत् , सर्वेन्द्रियसमाहितः तत्थ से चिट्ठमाणस्त, आहारे पाणभोगण । अकप्पिनं न इच्छिन्जा, पडिगाहिज्ज कपिण तत्र तस्य तिष्ठतः, आहरेत्पान भोजनम् । अकल्प्य नेच्छेत् , प्रतिगृहीयात्कल्पिकम् आहारन्तो सिमा तत्थ, परिसाडिन भोषणं । दिति पडिमाइक्खे, न मे कापड तारिस
आहरन्ती स्यात्तत्र, 'प्रतिशातयेत् भोजनम् । ददती प्रत्याचक्षीत, न में कल्पते तादृशम् जमहमाणी पाणाणि, वीप्राणि, हरिपाणि । संजमकरि नचा, तारिसिं परिवज्जए ૧ વેરી નાખે.
॥२६॥
॥२७॥
॥२७॥
॥२८॥
॥२६॥