________________
॥१८॥
दशवकालिक सूत्र अध्ययनं ५. 'शाणीप्रावारपिहितं, आत्मना नापवृणुयात् ।
कपाटं न प्रणोदयेत् , 'अवग्रहमयाचित्वा गोपरगपविट्ठो अ, पञ्चमुत्तं न धारए । प्रोगासं फासुग्रं नथा, अणुनविय वोसिरे ॥१॥ गोचराग्रप्रविष्टश्च, व मूत्रं न धारयेत् ।
अवकाशं प्राशुकं ज्ञात्वा, अनुज्ञाप्य च व्युत्सृजेत् ॥१९॥ नीय दुवारं तमसं, कुढगं परियजए । अचखुविसो जस्थ, पाणा दुप्पडिलेहगा ॥२०॥ नीचद्वारं तामसं, कोष्ठकं परिवर्जयेत् ।
अचक्षुर्विषयो यत्र, प्राणिनो दुष्प्रतिलेखनीयाः ॥२०॥ जत्थ पुष्फाई वीमाई, विप्पानाई कोहए । अहुणोवलितं उल्लं दळूणं परिवजए
॥२१॥ यत्र पुष्पाणि बीजानि, विप्रकीर्णानि कोष्टके ।
अधुनोपलिप्तमाई, दृष्ट्वा परिवर्जयेत् एलगं दारगं साणं, बच्छगं वा वि कुठए । उल्लंविधान पविसे विउहिताण च संजए . ॥२२॥ "एडकं दारकं श्वानं, वत्सकं वापि कोष्ठके । उल्लध्य न प्रविशेत् , व्युह्य च संयतः ॥२२॥ असंसत्तं पलोइजा, नाइदुरावलोअए। उप्फुल्लं न विनिज्माए, नियष्टिज अयंपिरो ॥२३॥
असंसक्तं प्रलोकयेत् , नापि दरादवलोकयेत् । 'उत्फुल्ल न विनिध्यायेत् , "निवर्तेताजल्पाकः ॥२३॥
१ पत्री. २ मासा. ३ भभूत्र. ४ मांगवाणु ૫ બકરો દ દષ્ટિ વિકાસીને. ૭ બોલ્યા વગર.