________________
२८
*
-
-
जैन सिद्धांत पाठमाळा. श्वानं सुतां गां, हप्तं गोणं हयं गजम् । सडिम्म कलहं युद्ध, दूरतः परिवर्जयेत् , ॥१२॥ अणुन्नए नावणए, अप्पहिढे प्रणाउले । इंदियाई जहाभाग, दमइत्ता मुणो चरे . ॥१३॥
अनुन्नतो नावनतः, अप्रहृष्टोऽनाकूलः । इन्द्रियाणि यथाभाग, दमयित्वा मुनिश्चरेत् ॥१३॥ दवदवस्स न गच्छेजा, भासमाणो अ गोअरे । हसन्तो नाभिगच्छेजा, कुलं उच्चाययं सया ॥१४॥
द्रुतंद्रुतं न गच्छेत् , भाषमाणश्च गोचरे । हसन्नाभिगच्छेत् , कुलमुच्चावचं सदा
॥१४॥ पालो थिग्गलं दारं, संधिंदगभवणाणि । चरन्तो न विणिजमाए, संकट्ठाणं विवज्जए
॥१५॥ आलोकं स्थगितं द्वारं, संघिमुदक भवनानि च । चरन्न विनिध्यायेत् , शंकास्थानं विवर्जयेत् रनो गिहवईणं च, रहस्सारक्खियाण य । . संकिलेसकरं ठाणं, दुरो परिवजए राज्ञो गृहपतीनाच, रहस्यं 'आरक्षिणां च । संक्लेशकरं स्थानं, दूरतः परिवर्जयेत् पडिकुठं कुल न पविसे, मामगं परिवजए । अचियत्तं कुल न पविसे, चियत्तं पविसे कुल १७॥
प्रतिकुष्टं कुलं न प्रविशेत् , मामकं परिवर्जयेत् । ' अप्रीतिकं कुलं न प्रविशेत् , प्रीतिकं प्रविशेत्कुलम् ॥१७॥ साणीपावारपिहिनं, अप्पणा नावपंगुरे । कवार्ड नो पल्लिज्जा, उग्गहसि प्रजाइमा
१८॥ ૧ પાણીઆરા. ૨ કોટવાળાનાં. ૩ નિષેધ કરાયેલું.
-