________________
२७
दशवकालिक सूत्र अध्ययन ". इंगाल छारियं रासिं, तुसरासिं च गोमयं । ससरक्वेहि पाएहि, संजश्रो त नइकमे
॥७॥ अंगारं क्षारिक राशि, तुषराशिं च गोमयम् । सरजस्काभ्यां पादाम्या, संयतस्तं नातिक्रमे ॥७॥ न चरेज वासे पासते, महियाए व पडतिए । महावाए व वायते, तिरिच्छसंपाइमेनु वा
न चरेद् वर्षे वर्षति, 'मिहिकायां वा पतन्त्याम् । महावाते वा वाति, तिर्यक् संपातिकेषु वा
॥ न चरेज वेससामते, बंभचेरवसागुए । वंभयारिस्सदतस्स, होजा तत्थ विसोत्तिमा न चरेद्वेश्या सामन्ते, ब्रह्मचर्यावसानके । ब्रह्मचारिणो दान्तस्य, भूयात्तत्र विस्त्रोतसिका ॥९॥ प्रणाययणे चरंतस्स, संसगीए अभिक्खणं । होज धयाणं पीला, सामरणम्म भ संसो ॥३०॥
अनायतने चरतः, संसर्गेणाभीक्षणम् ।
भूयादव्रतानां पीडा, श्रामण्ये च संशयः ॥१०॥ तम्हा पत्रं विप्राणिता, दोसं दुग्गवड्दणं । वजए वेससामन्तं. मुणी एगंतमस्सिए तम्मादेवं विज्ञाय, दोपं दुर्गतिवर्धकम् । वनयेवेश्यासामन्तं, मुनिरकान्तमाश्रितः साणं सूरनं गावि, दितं गोणं हयं गयं । संडिम्भं कलहं जुद्धं, दरो परिवजए
(1) मी. (२) ५२Bi Pाय सारे. (३) भनाविध.