________________
-
॥श्था
दशवैज्ञालिक सूत्र अध्ययनं ४. २३, जया जीवमजीवे य, दोवि एए वियाणा ।। तया गई बहुविहं, सव्वं जीवाण जाणड यदा जीवाजीवौ च, द्वावपि-एतौ विजानीते । तदा गति बहुविधाम् , सर्वनीवानां जानाति ॥१४॥ जया गई वहुविहं, सम्वजीवाण जाणड । तया पुराणं च पावं च, बंध मुक्खं च जाणइ । ॥१५॥ यदा गति बहुविधाम् , सर्वजीवानां जानाति । तदां पुण्यं च पापं च, बंधं मोदं च जानाति ॥१६॥ जया पुण्णं च पावं च, बंधं मुक्खं च जाणह ।। तया निविदए भोए, जे दिव्वे जे य माणुसे ॥१॥ यदा पुण्यं च पापं च, बंध मोक्षं च जानाति । तदा 'निर्विन्ते भोगान् , यान्दिव्यान्यान् च मानुषान् ॥१६॥ जया निविदए भोए, जे दिव्वे जे य माणुसे । तया चयह संजोग, सन्भिन्तरं वाहिरं ॥१७॥ यदा निर्विन्ते भोगान् , यादिव्यान् यान् च मानुषान् । तदा त्यजति संयोगम् , साम्यन्तरं बाह्यम् ॥१७॥ जया चयइ संजोग, समितरं वाहिरं । तया मुंडे भवित्ताणं, पन्वइए अणगारियं यदा त्यजति संयोगम् , साम्यन्तरं बाह्यम् । तदा मुण्डो भूत्वा, प्रव्रजत्यनगारिताम् जया मुंडे भवित्ताणे, पवंडए अणगारिय। तया संवरमुकिलु, धम्म फासे अणुत्तरं
૧ અસાર માને છે.
॥१८॥